SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ श्रीजैनकुमारसागवाय महाकाव्यम् टीकासमलकतम् ॥ सर्गः ३ (९९ इ.सू. परापूर्वक अय् धातोः क्या प्रत्ययः । अनञः कपो यप् । ३-२-१५४ इ. सू. वो यबादेशः । उपसर्गस्यायो । २ । ३ । १०० । इ. सू. अय् धातौ परे परः उपसर्गस्य र लकार ) पलायनं कृत्वा तुरुनारदादीन् श्रितः आश्रित । अत्र शब्दच्छल ज्ञेयम् । रागो द्वेषसहचारी श्रीरागादिर्वा तुंबरुनारदौ यदा त्वदने गोतं गास्यतस्तदा सोऽपि रागस्तव गोचरो भविष्यति विवाहाधुत्सवें परस्पर सानिध्यं ते इति भावः ॥ ३३ ॥ एवं विवाहे तव हेतवः स्यु-रन्येऽपि भावाभुवनप्रसत्तेः। यथोचित तत्प्रविधेहि धीम-नितीरयित्वा विराम वज्री ॥ ३४॥ (व्या०) एवमिति ॥ हे नाथ! एवममुना प्रकारेण अन्येऽपि भाव। विवाहसकाः तव विवाहे भुवनप्रसत्तेः लक्षणया त्रिभुवने प्रसत्ति: सौख्यं तस्याः हेतवः कारणानि स्युः । तत् तस्मात् कारणात् हे धीमन् (तदस्याऽस्त्यस्मिन्निति मतुः । ७ । २ । १ । इ. सू. धीशब्दात् मतुः ।) धारस्ति अस्येति धीमान् तत्संबोधने हे धीमन् यथोचितं यथायोग्यं प्रविधेहि कुरु । पत्री (अतोऽनेक स्वरात् । ७ । २।६। इ. सू. मत्वर्थे वन शब्दात् इन् ।) इन्द्रः इति पूर्वोक्त ईरयित्वा कथयित्वा विरराम निवृत्तः । रम् धातुः विपूर्वक: 'प्याड्परे रम' इति सूत्रेण परस्मैपदी स्यात् अन्यथा तु आत्मनेपदी ज्ञेयः ॥ ३४ ॥ स्वं भोगकथि विपाककाल्यं, जानजोषिष्ठ जिना स जोषम् । अतापिके कर्मणि धीरचित्ताः, प्रायेण नोत्फुल्लमुखी भवन्ति ॥३५॥ __(व्या०) स्वमिति ॥ अथानन्तरं स भगवान् जोष मौनमजोषिष्ठ असेविष्ट किं कुर्वन् भगवान् स्वं भोगकर्म भोगस्य कर्म तत् विपाककाल्यं विपाककालप्राप्तं विपकिकाले साधु तत्र साधौ इति सूत्रेण य प्रत्यये विपाककाल्यमिति स्यात् । तत् कर्भ जानन् । धीर चित्तं येषां ते धीरचित्ताः गंभीर। नरा. अतारिखके परमार्थरहित कर्मणि कार्य प्रायेण न उत्फुलमुखी भवन्ति प्रहसितवदना न भवन्ति उत्फुल्ल मुख येषां ते उत्फुल्लमुखाः न उत्फुल्लमुखाः
SR No.010341
Book TitleJain Kumar Sambhavakhyam
Original Sutra AuthorN/A
AuthorJayshekharsuri
PublisherAcharyarakshit Pustakoddhar Sanstha
Publication Year
Total Pages397
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy