________________
जैनकुमारसम्भवायं महा.व्यम् टीकासमलंकृतम् ॥ सर्गः ३ (९७ ।
४ । ३ । ९४ । इ. सू. आकारलोप.) समुद्रस्त्तस्मिन् । कि लक्षणाः सुरस्त्रीजनहाशयः लावण्यतरभंगिखोलनोद्वेलितकेलिरंगाः लावण्यस्य तरंगाः फलोलाः तेषां भंगयो पिच्छित्तयः तासु प्रेखोलनमान्दोलनं तेन उद्वेलिताः लक्षणया वर्द्धिताः केलिरंगा यासां ताः ॥ २९ ॥ श्रीसार्वजन्यास्तव सार्वजन्या, देवा भवन्त: शुभलोभवतः । पुराकृत प्रौढतपः फलानां, विपतिमत्व हदि भावयन्तु ॥ ३० ॥
(व्या०) श्रीसाई ! इति । हे श्रीसाई हे श्रीसर्वज्ञ ! देवाः तव जन्या. (हृद्यपधतुल्यमूल्यवश्यपथ्यवयस्यधेनुष्यागार्हपत्यजन्यचर्यम् । ७ । १ । ११ । इ. सू. य प्रत्ययान्तो निपात्यते) जान्ययात्रिका भवन्तः सन्तः पुराकृतप्रौढतप. फलाना पुराकृतानि च तानि प्रौढतपांसि च तेषां फलानि तेषां विपत्रिमत्वं (इवितस्त्रिमा तत्कृतम् । ५ । ३ । ८४ । इ. सू. विपूर्वक पच्धातोखिमक प्रत्यय. विपाकेन निवृतं विपत्रिमं तस्य भावो) प्राप्तपरिपाकावं हदि मनसि भावयन्तु चिन्तयन्तु । मूण अवर्क कने इति धातोः प्रयोग । कि लक्षणाः देवाः सार्वजन्या -सर्वेषु जनेषु साधवः सार्वजन्याः (सर्वजनाण्येन औ। ७-१-१९ इ. सूः साध्वर्थे सर्वजन शब्दात् ण्य प्रत्ययः । वृद्धिः स्वरेवादेणिति तद्धिते । ७ । ४ । १) शुभलोभवन्तः शुभे मंगलादिकार्य लोभसंयुक्ताः ॥ ३०॥ शचीमुखा अप्सरसो रसोर्मि-प्रक्षालनापास्तमलाननु त्वाम् । तदा ददाना धवलान् :सुवाचा-माचार्यकं बिभ्रतु मानवीषु ॥ ३१॥
(०या०) शचीमुखा इति ॥ हे नाथ! तदा तस्मिन्नवसरे शची मुखं प्रधान यासां ता शचीमुखा असरस. इन्द्राणी प्रमुखा देवांगना मानवीषु (मनोरिमाः मान०यस्तासु तस्येदम् । ६ । ३ । १६० । इ. सू. मनु शब्दात् इदमर्थे अ । अस्वयं भुवोऽव् । ७ । ४ । ७० । इ. सू. उकारस्यावा देशः । अणअयेक नञ् स्तम् रिताम् । २ । ४ । २० । इ. स. डो ।)
अवककन मिश्रीकरण इति श्रीमन्तो हेमचन्द्रसूरय , चिन्तन त्याह काश्यपः पुरुषकारे तन्मतानुसारेण इदम् ॥