________________
८४) श्रीजैनकुमारसम्भवास्यमहाकाव्यम् टीकासमलंकतम् ॥ सर्गः २
भया भयात् खः' इति सूत्रेण खप्रत्यये 'खित्यनव्ययारुपो मोऽतो इस्वच' इति सूत्रेण म आगमेकृते मेधंकर इति सिद्धम् । किं करिष्यतो घनस्य कालस्य बलं तस्मात् उदेष्यतीति उदेप्यन् (शत्रान गावश्यति तु सस्पो । ५ । २ । २० । इ.सू. उत्पूर्वकइ धातोभविष्यदस्यसहित शतृ प्रत्ययः)तस्य उदयं प्राप्यतः ।।
साधारणस्ते जगतां प्रसादः स्वहेतु मूहे तमहं तु हन्त । हृयो न कस्येन्दुकलाकलापः, स्वात्मार्थमभ्यूहति तं चकोरः ।। ३ ।।
(०या०) साधारण इति ॥ हे नाथ ते तव प्रसाद' जगतां विश्वानां साधारणः संशोवतते । तु पुनः अहं हन्त इति वितके त्वत्प्रसादः स्वहेतुमामनिमित्त हे विचारयामि । अत्र दृष्टान्तमाह-इन्दोश्चन्दोश्चन्द्रस्य कलास्तासा कलापः समूहः कस्य न हृध' (हृद्य पद्य तुल्य मल्य पश्य पथ्य वयस्य व्यम् । ७ । १ । ११ । इ. सू. हृदयशब्दात् यः प्रत्यय: हृदयस्य हलासलेखाण्ये। ३ । २ । ९४ । इ. सू. हृदयस्य दादेशः ।) नाभीष्ट अपितु सर्वस्थाभीष्ट स्तथापि चकोरस्तमिन्दुकलाकलापं स्वात्मार्थमभ्यूहति विचारयति ॥ ३ ॥
भवन्तु मुन्धा अपि भक्तिदिग्धा, वाचो विदाधाय्य भवन्मुदे मे। . भरमापि विसापयते जन किं, न स्वर्णसंवर्मित सर्वकायः ॥४॥.
(व्या०) भवन्तु ॥ हे विदग्धाम्य विदग्धेषु अग्र्यः तत्संवोधने हे विद्वमुख्य मे मम वाच मुग्धा अपि भवन्मुदे तव हर्षाय भवन्तु । किंलक्षणा पाच: भक्त्या दिग्धा (hthaतू । ५ । १ । ११४ 1. इ. सू. दिह धातोः कर्मणि कः । भ्वाद ददिः । २। १ । ८३ । इ. सू. डस्य घ । अधश्चतुर्थात् तथो दशि २।१ । ७९ । इ.सू. तस्य धकारः । तृतीय स्तुतीय चतुर्थ ।।१ । ३ । ४९ । इ. सू. पूर्व घस्य गः) लिला. भक्तिदिग्धाः । अश्मापि पाषाणोऽपि 'स्वर्णसंवमि तसर्वकार्यः स्वर्णन संवर्मित वेष्टितः सर्वकायो यस्य सः सन् जन लोक किन विस्मपित सविस्मयं कि मकरोति अपितु करोत्येव ॥४ ।। "