________________
८२) श्रीजनकुमारसम्भवाख्यंमहाकाव्यम् टीकासमलकतम् ॥ सर्गः २ इ. सू. उपसर्गपूर्वकयम्घातोर्य प्रत्ययोनिषिद्धोऽपि निपूर्वात् भवति) न नियंत्रणीयः । यो नेता स्यात्-असौ पर सेवकादि नियंत्रयति न तु सेवका ने तार नियंत्रयन्ति । अह मुभयथापि द्वाभ्यामपि प्रकाराभ्यां भाषितुं जल्पितुं न समर्थः । तेन तस्मात्कारणात् हे स्वामिन् परदुःखनिवारक करुणाहे कृपायोग्ये मपि स्वात्मनैव स्वयमेव यथाईं यथायोग्य प्रसादं कुरु ॥ ७२ ॥ इति स्तुतिभिरांतरं विनयमानयन् वैबुधे,
प्रतीतिविषयंगणेऽनणुधियां धुरीणो हरिः। प्रसन्न नयनेक्षणे भगवता सुधासोदरै,
रसियत सुधाशनैरपि च साधुवादोर्मिभिः ॥ ७३ ।। सूरिः श्रीजयशेखरः कविघटाकोटीरहीरच्छवि ।
धम्मिलादिमहाकवित्वकलनाकल्लोलिनीसानुमान् ॥ वाणीदत्तवरश्चिरं विजयते तेन स्वयं निर्मिते ।
सगों जैनकुमारसंभवमहाकाव्येऽयमाधोऽभवत् ॥ १ ॥
(या०) इतीति ॥ हरिरिन्द्रः भगवता श्रीधभस्वामिना प्रसन्ननयनेक्षणैः सप्रसादलोचनावलोकनरसियत सिक्तः । सुधाया अमृतस्य सोदराणि तैरमृतसहशैः । च अन्यत् सुधा अमृतमशन येषां तैः देवैरपि साधुवादोर्मिभिः श्लाधारूपकल्लोलेरसियत सिक्तः । किंकुर्वन् हरि इति पूर्वोत्तमुनीनामपि गारगोचरत्यादि चतुर्विशतिकाव्यरूपस्तुतिभि-(श्रवादिभ्यः । ५ । ३ । ९२ । इ. सू. सुधातोः करणे ति स्तूयते आभिरिति स्तुतयः ।) संतरमंतरंग विनयं वैबुधे गणे देवसमूहे प्रतीतिविषयं आनयन्-प्रत्ययगोचरं प्रापयन् पुनः कि० अनणुः गुवा धीर्येषां तेषां गुरुबुद्धीनां धुरीण: (वामाधादेरीनः । ७।१। ४ । इ. सू. વામાદ્રિ પર્વત ધુરરાબ્દાત ન પ્રત્યે વો મવતિ અન્ય સેવાપીછન્તિ તેત્ર केवलधुर शब्दात् ईन प्रत्य यो ज्ञेयः) धुर्यः ॥ ७३ ॥ इतिश्रीमद्भश्चलगच्छे कविपत्तिश्रीजयशेखरसूविरचित श्रीजैनकुमार સંભવમહાશબે તરિઝષ્ય શ્રીધરોલર કોપાધ્યાવવિરવિતા વાં टीकायां श्रीमाणिक्यासुन्दरशोधितायां द्वितीयसर्गव्याचा
समाता ॥ २ ॥