________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भावप्रमाणम् दिगुणोपलव्धेः प्रतिनियतस्वरूपाः साधयितव्याः । ‘से किं तं अवयवेण' मित्यादि, अवयवदर्शनेनावयवी अनुमीयते, यथा महिषः, अत्र तदविनाभूतशृङ्गोपलब्धेः, पूर्वोपलब्धोभयसम्मतप्रदेशवत् , अयंचप्रयोगोवृत्तिवरण्डकाद्यन्तरितत्वादप्रत्यक्ष एवावयविनि द्रष्टव्यः, तत्प्रत्यक्षतायामध्यक्षत एव तत् सिद्धरनुमानवैयर्यप्रसङ्गादिति एवं शेषोदाहरणान्यपि भावनीयानि, नवरं द्विपदमनुष्यादीत्यादि, मनुष्योऽयंतदविना भूतपद द्वयोपलंभात , पूर्वदृष्टमनुष्यवत् एवं चतुष्पदबहुपदेष्वपि, ' गोम्ही' कर्णशृगाली, 'परियरबंधेणभड' मित्यादि, गाथा पूर्व व्याख्यातैव, तदनुसारेणभावोऽप्यूह्य इति, । ‘से किं तं आसएण' मित्यादि, आश्रयतोत्याश्रायो-धूमवलाकादिः, तत्र धूमादग्न्यनुमानं वलाकादेस्तु जलाद्यनुमानप्रतीतमेव, आकारेङ्गितादिभिश्चपूर्वव्याख्यातस्वरूपैर्देवदत्ताद्याश्रितैस्तदन्तर्गतमनोऽनुमानंसुप्रसिद्धमेव, अत्राह-ननु-धूमस्याग्निकार्य त्वात्पूर्वोक्तकार्यानुमानएव गतत्वात् किमिहोपन्यास:१, सत्यं, किन्त्वग्न्याश्रयत्वेनापि लोके तस्यरुढत्वादत्राप्युपन्यासः कृत इत्यदोषः, तदेतत् शेषवदनुमानम् ।
मूलः-से कि तं दिटु साहम्मवं १, २ दुविहं पएणनं, तं जहा सामन्नदिट्टच विसेसदिच । से किं तं सामरणदिट्ठ?, २ जहा एगो पुरिसो तहा बहवे पुरिसा जहा वहवे पुरिसा तहा एगो पुरिसो जहा एगो करिसावणो तहा वहवे करिसावणा, जहा बहवे करिसावणा-तहा एगो करिसावणो, से तं
For Private And Personal Use Only