________________
आचार्य सामन्तभद्रका प्रभाव
कवीना गमकाना च वादीना वाग्मिनामपि । यश सामन्तभद्रीय मूनिचूडामणीयते ।।
अवटु-तटमटति झटिति स्फुट-पटु-वाचाट-धूर्जटेजिह्वा । वादिनि समन्तभद्रे स्थितिवति का कथान्येषाम् ।।
पूर्व पाटलिपुत्र-मध्यनगरे भेरी मया ताडिता पश्चान्मालव-सिन्धु-ठक्क-विषये काचीपुरे वैदिशे । प्राप्तोऽह करहाटक वहभट विद्योत्कट सकट वादार्थी विचराम्यह नरपते शार्दूलविक्रीडितम् ।।
वन्द्यो भस्मक-भस्मसात्कृतिपटु पद्मावतीदेवतादत्तोदात्तपद-स्वमन्त्र-वचन-व्याहूत-चन्द्रप्रभ । आचार्यस्स समन्तभद्राणभृद् येनेह काले कलौ जैन वम समन्तभद्रमभवद्भद्र समन्तान्मह ।।
काच्या नग्नाटकोऽह मलमलिनतनुलाम्बुशे पाण्डुपिण्ड पुण्डोड़े शायभिक्षु दशपुरनगरे मिष्टभोजी परिव्राट् । वाराणस्यामभूव शशधरघवल पाण्डुरागस्तपस्वी राजन् यस्यास्ति शक्ति स वदतु पुरतो जैन-निर्ग्रन्थवादी ।।
आचायोह कविरहमह वादिराट् पण्डितोह दैवज्ञोह भिषगहमह मान्त्रिकस्तान्त्रिकोह । राजन्नस्या जलघिवलयामेखलायामिलायामाज्ञासिद्ध. किमिति बहना सिद्धसारस्वतोह ।।
-३०० -