________________
जैन स्वाध्यायमाला
'भरहोऽवि' भारहं वासं, चिच्चा कामाइ पव्वए । ३४ । 'सगरोऽवि' सागरंतं, भरहवासं नराहिवो । इस्मरियं केवलं हिच्चा, दयाइ परिनिव्वुडे । ३५ । चइत्ता भारहं वासं, चक्कवट्टी महड्डियो । पव्वज्ज-मब्भुवगनो, मघवं नाम महाजसो | ३६ | 'सणकुमारो' मणुस्सिंदो, चक्कवट्टी महड्डियो । पुत्तं रज्जे ठवेऊणं, सोऽवि राया तवं चरे |३७| चइत्ता भारह वासं, चक्कवट्टी महड्ढिो । 'संती' संतिकरे लोए, पत्तो गइमणुत्तरं |३८| इक्खाग-राय-वसभो, 'कुंथ' नाम नरीसरो । विक्खाय - कित्ती भगवं, पत्तो गइ मणुत्तरं |३६| सागरंतं चइत्ताणं, भरह नरवरीसरो ।
अरो य अरयं पत्तो पत्तो गइ मणुत्तर |४०|
।४०।
ܐ
१३३
चइत्ता भारहं वासं, चइत्ता बल-वाहण | चइत्ता उत्तमे भोए, 'महापउमे' तवं चरे ॥४१॥ एगच्छत्त पसाहित्ता, महि माणनिसूदणो । 'हरिसेणो' मणुस्सिंदो, पत्तो गइ मणुत्तरं । ४२ । अन्निो रायसहस्सेहि, सु-परिच्चाई दमं चरे । 'जयनामो' जिणक्खायं, पत्तो गइ मणुत्तर |४३| 'दसण्णरज्ज' मुदिय, चइत्ताणं मुणी चरे ।'
'दसण्णभद्दो' निक्खतो, सक्ख सक्केण चोइस्रो | ४४ ॥ 'नमी' नमइ अप्पाणं, सक्ख सक्केण चोइयो । चइऊण गेहं वइदेही, सामण्णे पज्जुवट्टि
|४५३
1