________________
जनसिद्धांतसंग्रह।
नाथः किं भक्ष्यचारी यतिरिति स कथं सांगनः सात्मनश्च । आर्द्रानः किन्तजन्मा संकलविदिति किं वेत्ति नात्मान्तरायं । संक्षेपात्सम्यगुक्तं पशुपतिमपशुः कोऽत्र धीमानुपास्ते ॥६॥
ब्रह्मा चर्माक्षसूत्री सुरयुवतिरसावेश विप्रान्तचेताः । शम्भुः खट्वाङ्गधारी गिरिपतितनया पांगलीलानुविद्धः ।। विष्णुश्चक्राधिपः सन्दुहितरमगमगोपनाथस्य मोहादर्हन्विध्वस्तरागो जितसकलमयः कोऽयमेवाप्तनाथः ॥ ७॥ एको नृत्यति विप्रसार्य कुकुभां चक्रे सहस्त्रं मुनानेकः शेषभुमंगभोगशयने व्यादाय निद्रायते ।। दृष्टुं चारु तिलोत्तमामुखमगादेकश्चतुर्वक्रतामेते मुक्तिपथं वदन्ति विदुपामित्येतदत्यद्भुतम् ॥ ८ ॥ यो विश्वं वेदवेद्य नननजलनिधर्मशिनः पारदश्वापौर्वापर्याविरुद्धं वचनमनुपम निष्कलंक यदीयम् । तं वन्दे साधुवन्धं सकलगुणनिधि वस्तदोषद्विषतं. बुद्धं वा बर्द्धमानं शतदलनिलयं केशवं वा शिवं वा ।। माया नास्ति नटाकपालमुकुटं चन्द्रो न मुर्दावली । 'खट्वाङ्गं न च वासुकिन च धनुः शूलं न चोयं मुखं ।। कामो यस्य न कामिनी न च वृषो गीतं न नृत्यं पुनः।
सोऽस्मान्पातुनिरंजनो मिनपतिः सर्वत्रसूक्ष्मः शिवः ॥१०॥ • नो ब्रह्मांकित भूतलं न च हरेः शम्भोर्न मुद्राङ्कितं ।
नो चन्द्राकराङ्कितं सुरपतेर्वजाङ्कितं नैव च ॥ घडूबक्राङ्कित बौद्धदेव हतमुग्योरगैर्नाङ्कितं । नानं पश्यत वादिनो जगदिदं जैनेन्द्रमुद्राङ्कितं ॥ ११ ॥