________________
[६९
जनसिद्धांतसंग्रह। नाथः किं भैक्ष्यचारी यतिरिति स कथं सांगनः सात्मनश्च ।। आद्रोजः किन्जन्मा सकलविदिति किं वेत्ति नात्मान्तरायं । संक्षेपात्सम्यगुक्तं पशुपतिमपशुः कोऽत्र धीमानुपास्ते ॥६॥
ब्रह्मा चर्माक्षसूत्री सुरयुवतिरसावेश विनान्तचेताः । शम्भुः खट्वाङ्गधारी गिरिपतितनया पांगलीलानुविद्धः । विष्णुश्चक्राधिपः सन्दुहितरमगमगोपनाथस्य मोहा: दर्हन्विध्वंस्तरागो जितसकलभयः कोऽयमेप्वाप्तनाथः ॥ ७॥ एको नृत्यति विप्रसार्य कुकुंभां चक्रे सहस्रं भुनानेकः शेषभुनंगभोगशयने व्यादाय निद्रायते ।। दृष्टुं चारु तिलोत्तमामुखमगादेकश्चतुर्वक्रतामेते मुक्तिपथं वदन्ति विदुषामित्येतदत्यद्भुतम् ॥ ८॥ यो विश्वं वेदवेद्यं जननजलनिशिनः पारडवापौर्वापर्याविरुद्धं वचनमनुपम निष्कलंक यदीयम् । तं वन्दे साधुवन्धं सकलगुणनिधि धस्तदोषद्वितंबुद्ध वा बईमानं शतदलनिलयं केशवं वा शिवं वा | माया नास्ति जटाकपालमुकुट चन्द्रो न मुर्दावली। खट्वाङ्गं न च वासुकिन च धनुः शूलं न चोग्रं मुखं ।। कामो यस्य न कामिनी न च वृषो गीतं न नृत्यं पुनः । सोऽस्मान्पातुनिरंजनो निनपतिः सर्वत्रसूक्ष्मः शिवः ॥१०॥ नो ब्रह्मांकित भूतलं न च हरेः शम्भोन मुद्राङ्कितं । नो चन्द्राकराकितं सुरपतेर्वजाङ्कितं नैव च ॥ षड्वक्राङ्कित बौद्धदेवं हतमुग्यक्षोरगर्नाकितं । नानं पश्यत वादिनो जगदिदं जैनेन्द्रमुद्राकितं ॥ ११ ॥