________________
जैनसिद्धांतसंग्रह। [३९७ इत्परिकागमनं चास्मरस्य पञ्च व्यतीचाराः ॥ ६ ॥ धनधान्यादिग्रन्थं परिमाय ततोऽषिकेषु निररहता। परिमितपरिग्रहः स्पादिच्छापरिमाणनामापि ॥ ११ ॥ भतिवाहनातिसंग्रहविस्मयलोमातिमारवहनानि । परिमितपरिग्रहस्य च विक्षेपाः पञ्च लक्ष्यन्ते ॥ ११॥ पञ्चाश्वतनिषयो निरतिक्रमणाः फलन्ति सुरलोका यत्रावपिरष्टगुणा दिव्यशरीरं च लम्यन्ते ॥ ६॥ मातंगो धनदेवश्च वारिषेणस्ततः परः। . नीली जयश्च संपाता पूमातिशयमुत्तमम् 'धनश्रीसत्यघोषौ च तापसा रक्षकावपि ! :उपाख्येयास्तथा श्मश्रुनवनीतो यथाक्रमम् ॥१५॥ मधमांसमधुत्यागः सहाशुव्रतपञ्चकम् । .. भष्टौ मूलमूलगुणानाहुऐहिणां श्रमणोत्तमाः ॥ ६ ॥ दिव्रतमनर्थदण्डव्रतं च मोगोपमोगपरिमाणम् । अनुवृंहणादगुणानामाख्यान्ति गुणव्रतान्याः ॥ ६७ ॥ दिग्वलयं परिगणित कृत्वातोऽई बहिन यास्मामि । इति सङ्कल्पो दिग्वतमामृत्यणुपापविनिवृत्यै ॥ ६८॥ मकराकरसरिदटंवीगिरिमनपदयोजनानि मर्यादाः । प्राहुर्दिश दशानां प्रतिसंहारे प्रसिद्धानि ॥ ६९ ॥ भवहिर[पापप्रतिविरतेर्दिग्नतानि धारयताम् । पञ्चमहावतपरिणतिमणुंब्रतानि प्रपद्यन्ते ॥ ७० ॥ प्रत्याख्यानतत्वान्मन्दतराश्चरणमोहपरिणामाः । सत्त्वेन दुरवधारा महावताय प्रकल्प्यन्ते ॥ ७१ ॥