________________
३९६ ] जैनसिद्धांतसंग्रह।
हिंसानृतचीयेभ्यो मैथुनसेवापरिग्रहाम्यां च। पापप्रणालिकाम्यो विरति: संज्ञस्य चारित्रम् ॥ १९ ॥ : सकळ विकलं चरण तत्सकलं सर्वसंगविरवानाम् । . मनगाराणां विकलं मागाराणां ससंगानाम् ।। १: ।। . गृहिणां वेषा विछत्यणुगुणशिक्षावतात्मकं चरणम् । पञ्चत्रिचतुमदं त्रयं यथासङ्ख्यमाख्यातम् ॥ ११ ॥ प्राणातिपातवितथव्याहारस्तेयकाममूच्छेभ्यः । स्थूलेभ्यः पापेभ्यो व्युपरमणमणुव्रतं भवति ॥ १२ ॥ संकल्पात्छतकारितमननाघोगत्रयस्य चरसत्वान् । न हिनस्ति यत्तदाहुः स्थूळवधाद्विरमणं निपुणाः ॥९॥ छेदनवन्धनपीडनमतिभारारोपणं व्यतीचाराः । माहारवारणापि च स्थुलवधादव्युपरतेः पञ्च ॥ ५ ॥ स्थूलमनीकं न वदति न परान् वादयति सत्यमपि विपदे । पत्तद्वदंति सन्तः स्थूलमृषावादरमणम् ॥ १५ ॥ परिवादरहोम्याख्या पैशून्यं कूटलेखकरणं च ।. .. न्यासापहारितापि च व्यतिक्रमाः पञ्च सत्यस्य ॥ १६ ॥ निहित वा पतित वा सुविस्मृतं वा परस्वमविसृष्टं । न हरति यन च दत्ते तदकशचौर्यादुपारमणम् ॥६५॥ चौरपयोगचौगदानविलोपमहशसन्मिश्राः । हीनाविकविनिमानं पञ्चास्तेये व्यतीपाताः ॥ १८ ॥ सा तु परदारान् गच्छति न परान् गमयति व पापभीतयेत। सा परदारनिवृत्तिः स्वदारसन्तोषनामापि ॥ १९॥ भन्यविवाहाकरणानकाक्रोडाविटत्वविपुलतृषाः ।