________________
जैन सिद्धान्त दीपिका यम्-नोइन्द्रियपि ग्यते।
मनस्त्वेन परिणतानि पुद्गलद्रव्याणि द्रव्यमनः, लन्ध्युपयोगल्पं भावमनः।
३४. औपमिक-साविक-सायोपामिका भावाः स्वरूपं जीवस्य ।
मोहकमंगो देवापाव उपशमः अन्तर्मुहूर्तावधिक: । नन निप्पन्नो भाव बोपसमिकः।
ज्ञानावरणाचष्टानामपि कर्मणां सर्वथा प्रणाश: क्षयः । तेन निवतो भावः साविकः।
चतुर्णा पात्यकर्मणां विपाकवेद्याभावः क्षयोपशमः । तेन निवृत्तीभावः बायोपामिकः।
उदयप्राप्तववस्वोषयत्र समानत्वेऽपि उपशमे प्रदेशतोऽपि नास्ति उदयः, इत्वनवोदः।