________________
जन सिद्धान्त दीपिका
३१. लब्ध्युपयोगी भावेन्द्रियम् ।
ज्ञानावरणादिकर्मक्षयोपशमजन्य:-सामध्यविणेप:लन्धीन्द्रियम् ।
अर्थग्रहणरूप आत्मव्यापार:-उपयोगेन्द्रियम् । मत्यां लन्धी निवृत्युपकरणोपयोगाः । सत्यां च निर्वत्तो उपकरणोपयोगी। मत्युपकरण उपयोगः।
३२. स्पर्ण-रस-गन्ध-रूप-शब्दास्तद्विषयाः ।
३३. सर्वार्षग्राहि कालिकं मनः ।
सर्वे, न तु इन्द्रियवत् प्रतिनियता अर्था गृह्यन्ते येन तत् सर्वार्थवाहि त्रिकालविषयत्वात् कालिकं मनः । तद् अनिन्द्रि