________________
जैन सिदान्त दीपिका देवस्य पहलम-बम्यतः परिवेदः पबनावग्रहः। ___ ततो मनाग व्यक्तं पातिव्यगुणकल्पनारहितमप-महणम्अविग्रह', यथा एतत् किमिद् बस्ति'।
११. अमुकेन भाष्यमिति प्रत्यय ईहा।
अमुकस्तदितरोवा इति संशयादूर्व मन्वयव्यतिरेकपूर्वकम 'अमुकेन भाष्यम्' इति प्रत्यय ईहा, यया-शब्देन भाव्यम्।
१२. अमुक एवेत्यवायः।
यया अयं शब्द एव।
पवार
१. म्यम्बनेन व्यन्जनस्य नवग्रहः-व्यम्बनावग्रहः । बत्र मध्यमपद
लोपो समासः । अयमान्तहितिकः ।
२. एक सामयिकः।
३. बनम्यवसायो न निर्णयोन्मुख इति न प्रमाणम् । अवग्रहस्तु
निर्णयोन्मुख इति प्रामाण्यमस्य ।