________________
द्वितीयः प्रकाशः
१. जीवाजीव-पुष्प-पासाम्यव-सम्बर-निबंरा-बन्ध-मोक्षास्तत्त्वम्।
तत्त्वं पारमापिकं वस्तु।
२. उपयोगलक्षणो जीव.।
३. चेतनाव्यापारउपयोगः ।
चेतना-शानदवात्मिका। तस्या व्यापारः प्रवृत्तिःउपयोगः।
४. साकारोऽनाकारत।
१. विशेषग्राहित्वामा कारः।
सामान्यविवेवात्मकस्व वस्तुनः सामान्यधर्मान गोणीकृत्य विशेषाणां पाहशा बाकारेष-विशेषेण सहितत्वात् साकार उपयोग इत्युचते।