________________
२२
जैन सिद्धान्त दीपिका
२३. बनना-परिणाम-क्रिया-परत्वापरत्वादिभिलक्ष्यः।
वर्गमानन्वम-- वर्तना । पदार्थानां नानापर्यायषु परिणनिः-- परिणामः । क्रिया-चंक्रमणादिः । प्राग्भावित्वम... परत्वम् । पश्चाद्भावित्वम्-अपरत्वम् ।
२४. आद्यत्रीणि एकदव्याणि अगतिकानि ।
__आकाशपयंन्नानि त्रीणि एकद्रव्याणि - एकव्यक्तिकानि, अनिकानि- - गनिक्रियागन्यानि ।
२५. अगम्ययाः प्रदेगा धर्माधर्मलोकाकाणकजीवानाम् ।
२६. अलीकम्यानन्नाः ।
२७. मध्यंयासम्ययाश्च पुद्गलानाम् ।
चकागदनन्ना अपि।
२८. न परमाणाः ।
परमाणोकन्वेन निरंशत्वेन च न प्रदेशः ।
२९. कालो प्रदेशी।
३०. बुद्धिकल्पितो वस्त्वंशो देशः ।