________________
जैन सिद्धान्त दीपिका
१४. ग्राम-नगर-राष्ट्र-कुन-जानि-युगादौनामाचारी व्यवस्था वा लोकधम: ।
प्रामादिषु जनानामौचित्यन वित्तानव्यविवाहभोज्यादिप्रधानां पारम्परिकमहयोगादेर्वा माचरणम्-आचारः ।
नेपा च हितमंरक्षणार्थ प्रयुज्यमाना उपाया:-व्यवस्था। सा च कोम्बिकी, मामाजिकी, राष्ट्रिया, अन्ताराष्ट्रिया चेति बहुविधा।
ने च लोकधर्म:-लौकिको व्यवहार इत्युच्यते मागमपि नथादर्णनात् यथा
'गामधम्म, नगरधम्म, रट्ठधम्मे, कुलधम्मे, गणधम्मे' इत्यादि ।
लोकधर्मपि क्वचिदहिंसादीनामाचरणं भवति, तदपेक्षयानेन धर्मम्य भिन्नता न विभावनीया, किन्तु भोगोपवर्धकवस्तुव्यवहारापभयेव ।
१५. प्रेयसंपादनमपि।
प्रेयःसंपादनं बायोदय-कारकमस्ति, तेनंतदपि लोकधर्मकमायां प्रविशति ।
इति देवगुरुधर्मस्वरूपनिर्णयः