________________
१६२
बन सिद्धान्त दीपिका
११. भान्नि-मुक्ति-आव-मादव-लापब-सत्य-संयम-तप:-त्याग-बाह्म -
चर्याणि वा।
१२. आत्मोदयकारकत्वेन लोकाधर्मादसो भिद्यते ।
१३. अपरिवर्तनीयम्बम्पन्वन सर्वसाधारणत्वेन च ।
नोकधर्म: देशकानादिभिः परिवर्तनीयस्वरूपः, वर्गविशेषविभेदमापन्नश्च । धर्मस्नु आत्मोदयकारकः, अपरिवर्तनीयस्वरूपः, सर्वसाधारणश्च इत्यनयो दः ।
गृहम्थानगाग्योधम: केवल पालनशक्त्यपेक्षया महावनाणबनभेदन द्विधा निर्दिष्टः-इति धर्मस्य मसाधारणत्वं नाम्नि कश्चिद विरोधः ।