________________
जैन सिद्धान्न दीपिका
१४. युगमात्रभूमि चक्षुषा प्रेक्ष्य गमनं ईर्या ।
१५. अनवद्यभाषणं भाषा ।
१६. निर्दोषानपानादरन्वेषणं एषणा।
एषणा विधा-गवेषणा, ग्रहणषणा, पग्भिोगपणा च ।
१७. उपध्यादेः सयत्नं व्यापरणं आदान-निक्षेपः ।
१८. उच्चारादेः मविधि परिष्ठापनं उत्सर्गः ।
मावधीति–प्रत्युपेक्षितप्रमाजितभूम्यादी। परिष्ठापनम्परित्यजनम् ।
१९. मनोवाक्कायमंवरो गुप्तिः ।
___ मोक्षसाधने प्रवृत्तिप्रधाना समितिः, निवृतिप्रधाना च गुप्तिः, समितो गुप्तिरवश्यं भाविनी, गुप्नो समिनिर्भजनया इन्यनयो दः।