________________
जैन सिद्धान्त दीपिका
९. शम-संवेग-निर्वेदानुकम्पाऽस्तिक्यानि तल्लक्षणम्।
गमः-शान्तिः। मंवेगः-मुमुक्षा। निवेद:-अनासक्तिः । अनुकम्पा-करुणा। मास्तिक्यम् --सत्यनिष्ठा।
१०. शंका-कांक्षा-विचिकित्सा-परपाषण्डप्रशंसामस्तवास्तदतिचारः ।
शंका-लक्ष्यं प्रति संदेहः। कांक्षा-लक्ष्यविपर्ययाभिलाषः । विचिकित्सा-साधनेषु संशयशीलता। परपाषण्डप्रशंसा–लक्ष्यप्रतिगामिनां प्रशंसा। परपाषण्डसंस्तवः-लक्ष्यप्रतिगामिना परिचयः ।
११. निःशंकित-निष्कांक्षित-निविचिकित्सित-अमूढदृष्टि-उपबृहणस्थिरीकरण-वात्सल्य-प्रभावनास्तदाचारः।
निःशंकित-निष्कांक्षित-निविचिकित्सितानि-लक्ष्ये साधने व स्थर्यम्।