SearchBrowseAboutContactDonate
Page Preview
Page 347
Loading...
Download File
Download File
Page Text
________________ ११७ ) अग्निज्वालासमाकान्तं मनोमलविशोधनं । दैदीप्यमानं हृत्पद्म तत्पद नौमि निर्मलं । युग्मं । ॐ नमोऽहंग्यः ईशेभ्यः ॐ सिद्ध भ्यो नमो नमः । ॐ नम. सर्वसूरिभ्यः उपाध्यायेभ्यः ॐ नमः ।। ॐ नमः सर्वसाधुभ्यः तत्त्वदृष्टिभ्य ॐ नमः। ॐ नमः शुद्धबोधेभ्यश्चारित्रेभ्यो नमो नमः ।। श्रेयसेस्तु प्रियस्त्वेतदहंदाधष्टक शुभं । स्थानेष्यष्टसु सन्यस्त पृथाबीजसमन्वितम् ।। प्राधं पद शिरो रक्षेत् परं रक्षतु मस्तकं । तृतीयं रक्षेन्ने हेतुर्य रक्षेच्च नासिकाम् ॥६॥ पंचमं तु मुख रक्षेद षष्ठं रक्षतु घटिकां । सप्तमं रक्षेन्नाभ्यन्त पादातं चाष्टम पुनः ७ायुग्मी पूर्व प्रणवतः सातः सरेफो द्वित्रिपचषान् । सप्ताण्टदशसूर्याङ्कान धितो विदुस्वरान् पृथक् ।। पूज्यनामाक्षरावस्तु पचदर्शनबोधकं । चारित्रेभ्यो नमो मध्ये ह्रीं सांतसमलंकृतम् ।। जम्बूवृक्षषरो टोपः क्षीरोदधि-समावृतः। अहंदाखष्टकरष्टकाष्ठाषिष्टरलंकृतः ॥१०॥ तन्मध्ये संगतो मेरुः कूटलक्षरलकृतः । उच्चरुच्चस्तरस्तारतारामण्डलमण्डितः ॥११॥ तस्योपरि सकारात बीजमध्यास्य सर्वगं । नमामि बिम्बमाहत्यं ललाटस्थं निरजनं ।१२।विशेषक।
SR No.010298
Book TitleJain Stotra Puja Path Sangraha
Original Sutra AuthorN/A
AuthorVeer Pustak Bhandar Jaipur
PublisherVeer Pustak Bhandar Jaipur
Publication Year
Total Pages443
LanguageHindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy