________________
महाकवि हरिचन्द्र
४७५
प्रशस्ति दी है, जिसका भावार्थ यह है कि
धर्मचक्रियों ( तीर्थङ्करों) के तीर्थों और धनी मनुष्योंके कारण जो तीन भुवनमें विख्यात है, उस गुर्जर (गुजरात) देशमें विद्या और वैभवसे सम्पन्न विद्यापुर (बीजापुर ) नामका नगर है। वहाँ हूँबड़ कुलमें एक पद्म नामक गृहस्थ विख्यात हुए जिनकी पत्नीका नाम शर्करा था। उसी वंशमें दाद हुए जिनके भाईका नाम निर्मल था । जिसने सर्वज्ञोंको भी प्रतिष्ठा दी अर्थात् जैन मंदिरोंकी प्रतिष्ठा कराई, उस दाताकी भला कौन प्रशंसा कर सकता है ? दादकी ४-अथास्ति गुर्जरो देशो विख्यातो भुवनत्रये ।
धर्मचक्रभृतां तीर्थंर्धनाढ्यैानवैरपि ।। १ ।। विद्यापुरं पुरं तत्र विद्याविभवसंभवं । पद्मः शर्करया ख्यातः कुले हुंबड़संज्ञके ।। २ ॥ तस्मिन्वंशे दादनामा प्रसिद्धो भ्राता जातो निर्मलाख्यस्तदीयः । सर्वशेभ्यो यो ददौ सुप्रतिष्ठां तं दातारं को भवेत्स्तोतुमीशः ।। ३ । दादस्य पत्नी भुवि मोषलाख्या शीलांबुराशेः शुचिचंद्ररेखा । तन्नन्दनचाहणिदेविभग देपालनामा महिमैकधाम ॥ ४ ॥ ताभ्यां प्रसूतो नयनाभिरामो रंडाकनामा तनयो विनीतः । श्रीजैनधर्मेण पवित्रदेहो दानेन लक्ष्मी सफलां करोति ॥ ५ ॥ हानू-जासलसंज्ञकेऽस्य शुभगे भार्ये भवेतां द्वये, मिथ्यात्वद्रुमदाहपावकशिखे सद्धर्ममार्गे रते । सागारव्रतरक्षणैकनिपुणे रत्नत्रयोद्भासिके, रुद्रस्येव नभोनदीगिरिसुते लावण्यलीलायुते ॥ ६ ॥ श्रीकुंदकुंदस्य बभूव वंशे श्रीरामचंद्रः प्रथितप्रभावः । शिष्यस्तदीयः शुभकीर्तिनामा तपोंगनावक्षसि हारभूतः ।। ७ ।। प्रद्योतते संप्रति तस्य पट्ट विद्याप्रभावेण विशालकीर्तिः। शिष्यैरनेकैरुपसेव्यमान एकांतवादादिविनाशवज्रम् ॥ ८ ॥ जयति विजयसिंहः श्रीविशालस्य शिष्यो जिनगुणमणिमाला यस्य कंठे सदैव ।
अमितमहिमराशेर्धर्मनाथस्य काव्यं निजसुकृतनिमित्तं तेन तस्मै वितर्णिम् ॥ ९॥