________________
हरिषेणका आराधना-कथाकोश
४३९
कथाकोशोऽयमीक्षो भव्यानां मलनाशनः । पठतां श्रण्वतां नित्यं व्याख्यातृणां च सर्वदा ॥ १५ सहसैद्वादशैर्बद्धो नूनं पंचशतान्वितैः ।
जिनधर्मश्रुतोद्युक्तैरस्माभिर्मतिवर्जितैः॥ १६ संवत् १८६८ का मासोत्तममासे जेठमास शुक्लपक्ष चतुर्थ्यां तिथौ सूर्यवारे श्रीमूलसंघे नन्द्याम्नाये बलात्कारगणे सरस्वतीगच्छे कुन्दकुन्दाचार्यान्वये भट्टारकजी श्रीमहेन्द्रकीर्तिजी तत्पट्टे भट्टारकजी श्रीक्षेमेन्द्रकीर्तिजी तत्पट्टे भट्टारकजी श्रीसुरेन्द्रकीर्तिजी तत्पट्टे भट्टारकशिरोमणी भट्टारकजी श्रीसुखेन्द्रकीर्तिजी तदाम्नाये सवाई जयनगरे श्रीमन्नेमिनाथचैत्यालये गोधाख्यमन्दिरे पंडितोत्तमपंडितजी श्रीसंतोषरामजी तत्सिख्य पंडित वषतरामजी तच्छिष्य हरिवंशदासजी तत्तिख्य कृष्णचन्द्रः तेषां मध्ये वषतरामकृष्णचंद्राभ्यां ज्ञानावरणीकर्मक्षयार्थ बृहदाराधनाकथाकोशाख्यं ग्रन्थ स्वाशयेन लिषितं श्रोतृवक्तृजनानामिदं शास्त्रं मंगलं भवतु ।