________________
लोकविभाग और तिलोयपण्णत्ति
६२ वर्ष में ३ केवलज्ञानी, ५ श्रुतकेवली,
१०० ११
१८३ ११ ग्यारह अंग और दशपूर्वधारी,
२२०,”
५ ग्यारह अंगके धारी,
११८ ४ आचारांग के धारी,
""
""
६८३ छः सौ तिरासी वर्ष ।
बीस सहस्सं ति सदा सत्तारसवच्छराणि सुदतित्थं । धम्मपयट्टणहेदू विच्छिस्सदि कालदोसेण ॥ ८३ ॥ तेत्तियमेत्ते काले जं मिस्सदि चाउरण्णसंघादो । अविणीदुम्मेधाविय असूयको तह य पाएण || ८४ ॥ सत्तभयअट्ठमदेहिं संजुत्ता सल्लगारववरेएहिं । कलहपिओ रागट्ठो कुरो कोहादुओ लोहो ॥ ८५ ॥
१७
अर्थ – ( पंचमकाल २१००० वर्षका है । इसमें ६८३ वर्ष तक श्रुतज्ञान रहा, अतएव शेषके ) २०३१७ वर्ष तक धर्मप्रवृत्तिका हेतुभूत श्रुततीर्थ कालदोषसे विच्छिन्न रहेगा | इतने समय तक चातुर्वर्ण संघ में प्रायः अविनीत, दुर्बुद्धि, ईर्षा, सात भय और आठ मदों तथा शल्यादिसे युक्त कलहप्रिय, रागी, क्रूर, क्रोधी और लोभी मुनि उत्पन्न होंगे ।। ८३ - ८५ ॥
राजकाल-गणना
वीरजिणे सिद्धिगंदे चउसद- इगिसट्ठि वासपरिमाणो । कालम्मि अदिक्कते उप्पण्णो एत्थ सगराओ ॥ ८६ ॥ अहवा वीरे सिद्धे सहस्सणवकम्मि सगसयब्भहिये । पणसीदिम्मि अतीदे पणमासे सगणिओ जादो ॥ ८७ ॥ ( पाठान्तरं )
चोद्दस-सहस्स-सगसय तेणउदी वासकालविच्छेदे । वीरेसरसिद्धी दो उप्पणो सगणिओ अहवा ॥ ८८ ॥ ( पाठान्तरं )
णिव्वाणे वीरजिणे छव्वाससदेसु पंचवरिसेसु । पणमासु गदेसुं संजादो सगणिओ अहवा ॥ ८९ ॥
२