________________
४१२
जैनसाहित्य और इतिहास
(५) इत्युभयभाषाकविचक्रवर्तिव्याकरणकमलमार्तण्डतार्किकशिरोमणि-परमागम-प्रवीणसूरिश्रीदेवेन्द्रकीर्तिप्रशिष्य-मुमुक्षुविद्यानन्दिभट्टारकान्तेवासि श्रीमूलसंघ-परमात्मविदुष (१) सूरि-श्रीश्रुतसागरविरचिते औदार्यचिन्तामणिनाम्नि स्वोपज्ञवृत्तिनि प्राकृतव्याकरणे संयुक्ताव्ययो निरूपणो नाम द्वितीयोध्यायः ।
-औदार्यचिन्तामणि
श्रीवर्द्धमानमकलंकसमन्तभद्रश्रीपूज्यपादसदुमापतिपूज्यपादं । विद्यादिनन्दिगुणरत्नमुनीन्द्रसेव्यं भक्त्या नमामि परतः श्रुतसागराप्त्यै ।। इत्यनवद्यगद्यपद्यविद्याविनोदनोदितप्रमोदपीयूषरसपानपावनमतिसमाजरत्नराजम - तिसागरमतिराजराजितार्थनसमर्थन तर्क-ध्याकरण छन्दोऽलंकार-साहित्यादिशास्त्रनिशितमतिना यतिना श्रीमद्देवेन्द्रकीर्तिभट्टारकप्रशिध्येण शिष्येण च सकलविद्वज्जनविहितचरणसेवस्य विद्यानन्दिदेवस्य संछर्दितमिथ्यामतदुर्गरेण श्रुतसागरेण सूरिणा विरचितायां श्लोकवार्तिक-सर्वार्थसिद्धि-त्यायकुमुदचन्द्रोदय-प्रमेयकमलमार्तण्ड-राजवार्तिकप्रचण्डाष्टसहस्रीप्रभृतिग्रन्थसन्दर्भनिर्भरावलोकन-बुद्धिविराजितायां तत्त्वार्थटीकायां दशमोऽध्यायः।
-तत्त्वार्थवृत्ति
सुदेवेन्द्रकीर्तिश्च विद्यादिनन्दी गरीयान् गुरुर्मेऽहंदादिप्रवन्दी । तयोविद्धि मां मूलसंघे कुमार श्रुतस्कन्धमीडे त्रिलोकैकसारम् ॥ सम्यक्त्वसुरत्नं सद्गतयत्नं सकलजन्तुकरुणाकरणम् श्रुतसागरमेतं भजत समेतं निखिलजने परितः शरणम् ॥
इतिश्रुतकन्धपूजाविधिः ।