________________
१८२
जैनसाहित्य और इतिहास
भासिताखिलपदार्थसमूहो निर्मलोऽमितगतिर्गणनाथः । वासरो दिनमणेरिव तस्माजायते स्म कमलाकरबोधी ।। ३ नेमिषेणगणनायकस्ततः पावनं वृषमधिष्ठितो विभुः । पार्वतीपतिरिवास्तमन्मथो योगगोपनपरो गणार्चितः ।। ४ कोपनिवारी शमदमधारी माधवसेनः प्रणतरसेनः । सोऽभवदस्माद्गलितमदोस्मा यो यतिसारः प्रशमितसारः ।। धर्मपरीक्षामकृतवरेण्यां धर्मपरीक्षामखिलशरण्याम् ।
शिष्यवरिष्ठोऽमितगतिनामा तस्य पटिष्ठोऽनघगतिधामा । पंचसंग्रह
श्रीमाथुराणामनघद्युतीनां संघोऽभववृत्तविभूषितानाम् हारो मणीनामिव तापहारी सूत्रानुसारी शशिरस्मिशुभ्रः ॥ १ माधवसेनगणी गणनीयः शुद्धतमोऽजनि तत्र जनीयः। भूयसि सत्यवतीव शशांकः श्रीमति सिन्धुपतावकलंकः ॥ २ शिष्यस्तस्य महात्मनोऽमितगतिर्मोक्षार्थिनामग्रणी. रेतच्छास्त्रमशेषकर्मसमितिप्रख्यापनायाकृत । वीरस्येव जिनेश्वरस्य गणभृद्भव्योपकारोद्यतो दुर्वारस्मरदन्तिदारणहरिः श्रीगौतमोऽनुत्तमः ।। ३
त्रिसप्तत्यधिकेऽन्दानां सहस्र शकविद्विषः मसूतिकापुरे जातमिदं शास्त्रं मनोरमम् ॥६ उपासकाचार और भगवती आराधनाकी प्रशस्तियाँ कोई विशेषता न होनेसे नहीं दी गई।