________________
देवनन्दि और उनका जैनेन्द्र व्याकरण
स्वरयवरपरः शकाश्छकारं नवेति शर्ववर्मकर्तृककालापकसूत्रानुसारि । अत एव पाणिन्यादयोऽसर्वज्ञा इति सिद्धम् । अत एव तेषां तत्त्वत आप्तत्वाभाव इति सिद्धिः । नवम्यः प्रभृतीनिसूत्रे निर्जरसैर्मुख्या यदि युक्तिस्ते मस्करिणैव भवत्कृतमास्ते न तु सारस्वतवाग्देव्या । शश्छोटि प्रमुखैः सूत्रैस्तच्छश्रुप्रभृतिपदादर्शी कालापापद्युजीवी पाणिनिरजिनत्वं प्रति नाव्यक्तः ।
""
जहाँ सूत्रपाठ समाप्त होता है, वहाँ लिखा है:इत्याख्यद्भगवानर्हन्श्रुत्वेन्द्रस्तु मुदं वहन् ।
वादिवक्त्राब्जचन्द्रः स्वमंदिराभिमुखोऽभवत् ॥
--
१२७
आगे ग्रन्थ- प्रशस्ति देखिए
“ ओं नमः सकलकला कौशलपेशलशीलशालिने पावीय पार्श्वपावय । स्वस्ति तत्प्रवचन सुधासमुद्रलहरीस्नायिभ्यो महामुनिभ्यः । परिसमाप्तं च जैनेन्द्रं नाम महाव्याकरणम् । तदिदं यत्स्वयं श्रीवीरप्रभुर्मघोने पृच्छते प्रकाशयांचकार । सपादलक्षव्याख्यानकपरमतमदांधकारापहारपरममिति । नमः श्रीमच्चरमपरमेश्वरपादप्रसादविशदस्याद्वादनय समुपासन गुण कोटिमत्कौटिक गणाविर्भूतचिद्विभूतिविमलचंद्रचांद्रकुलविपुलवृहत्तपोनिगमनिर्गतनाग पुरीयस्वच्छ गच्छ समुत्थमुत्पविपार्श्व चंद्रशाखासु - खाकृतसुकृतिवररामेंदुपाध्यायचारुचरणारविंदरजोराजीमधुकरानुकरवाचकपदवीपवि-त्रिताक्षयचंद्रचरणेभ्यः ससुधी रक्तचंद्रम् | श्रीवीरात् २२६७ विक्रमनृपात्तु सं० १७९७ फाल्गुनसित त्रयोदशी भौमे तक्षकाख्यपुरस्थेन रत्नर्षिणा दर्शनपावित्र्याय लिखितं चिरं नंद्यात् ।
""
ग्रन्थके पहले पत्रकी खाली पीठपर भी कुछ टिप्पणियाँ हैं और उनमें अधिकांश वे ही हैं जो ऊपर दी जा चुकी हैं। शेष इस प्रकार हैंओं नमः पार्श्वय
जैनेन्द्र मैन्द्रतः सिद्ध हैमतो जयहेमवत् । प्रकृत्यंतर दूरत्वान्नान्यतामेतुमर्हति ॥ कथं । इंद्रश्चंद्रः काशकृत्स्नापिशलीशाकटायनाः । पाणिन्यमर जैनेंद्रा जयंत्यष्टौ हि शाब्दिकाः ॥ इति ( ? ) चतुर्थी तद्धितानुपलक्षणात् ।
यदिंद्राय जिनेंद्रेण कौमारेऽपि निरूपितं । ऐंद्र जैनेंद्रमिति तत्प्राहुः शब्दानुशासनं ॥ यदावश्यक निर्युक्तिः—
अह तं अम्मापिअरो जाणित्ता अहियअट्ठवासं तु । कयकोउअलंकारं लेहायरिअस्स उवर्णिति ॥