________________
सोमदेवसूरिका नीतिवाक्यामृत
राष्ट्रकूटकुले ख्याते जाता लोकांबिका सती । वीरश्रीरिव वीरस्य तस्यासीत्सुदती प्रिया ॥ १२ ॥ भद्रदेव इति नन्दनस्तयोः शक्तिमान्सविनयस्सदक्षिणः । शैलराजतनयात्रिनेत्रयोः कार्तिकेय इव कीर्तिमानभूत् ॥ १३ ॥ तस्मादजनि तेजस्वी राजा नाम्नारिकेसरी | आनन्दचन्द्रवच्चक्रे कान्त्या कुवलयस्य यः ॥ १४ ॥ श्रीगौडसंघे मुनिमान्य कीर्तिर्नाम्ना यशोदेव इति प्रजज्ञे । बभूव यस्य तपः प्रभावात्समागमः शासन देवताभिः || १५ || शिष्यो भवत्तस्य महर्द्धिभाजः स्याद्वादरत्नाकरपारदृश्वा । श्रीनेमिदेवः परवादिदर्पद्रुमावलीच्छेद कुठारनेमिः || १६ || तस्मात्तपःश्रियो भर्त्ता ( : ) ल्लो (ल) कानां हृदयंगमाः । बभूवुर्बहवः शिष्या रत्नानीव तदाकरात् || १७ || तेषां शतस्यावरजः शतस्य तयाभवत्पूर्वज एव धीमान् । श्रीसोमदेवस्तपसः श्रुतस्य स्थानं यशोधाम गुणोर्जितश्रीः ॥ १८ ॥ अपि च यो भगवानादर्शस्समस्त - विद्यानां विरचयिता यशोधरचरितस्य कर्त्ता स्याद्वादोपनिषदः कवि ( वयि ) ता चान्येषामपि सुभाषितानामखिलमहासाम (न्तसी) मन्तप्रान्तपर्य्यस्तोत्तंसस्रुक्सुरभिचरणस्सकलविद्वज्जन कण्णवितंसीभवद्यशः पुण्डरीकः सूर्य इव सकलावनिभृतां शिरः श्रोणिषु शिखण्डमण्डनायमानपादपद्मोभूत् ।
स्वस्त्यकालवर्षदेवश्रीपृथिवीवल्लभमहाराजाधिराजपरमेश्वरपरमभट्टारक श्रीमदमोघवर्षदेवपादानुध्यातप्रवर्द्धमानविजयराज्यश्रीकृष्णराजदेवपादपद्मोपजीविना ॥ स्वस्ति समधिगतपंचमहाशब्दमहासामन्ताधिपतिसमस्तभुवन संस्तूयमानचालुक्यवंशोद्भवपाम्ब
९१
शंकुशाम्मन गन्धवारणगन्धेभविद्याधरप्रियगल्लत्रिभुवनमल्लोदात्तनारायणप्रत्यक्षवाद्बलिविक्रमार्ज्जुन गुणनिधिगुणार्णवसामन्त चूडामणिप्रमुखानेकप्रशस्तिविजयांकमालिकालंकृतेन ( लें ) बुलपाटकनामधेयनिजराजधान्यां निजपितुः श्रीमद्वद्यगस्य शुभधामजिनालयाख्यवस ( तेः ) खण्डस्फुटितनवसुधाकर्मबलिनिवेद्यार्थे शकाब्देष्वष्टाशीत्यधिकेष्वष्टतेषु गतेषु ( प्रव) र्त्तमानक्षयसंवत्सरवैशाखपो ( पौ) र्णमास्या (स्यां) बुधवारे तेन श्रीमदरिकेसरिणा अनन्तरोक्ताय तस्मै श्रीमत्सोमदेवसूरये सबिदेशसहस्त्रान्तर्गतेरपाकद्वादशग्रामी मध्ये कुत्तुंवृत्ति वनिकटुपुलनामा ग्रामः त्रिभोगाभ्यन्तरसिद्धिसर्व्वनमस्यस्सोदकधारन्दत्तः ॥ तस्य पृर्व्वतः दरियूरु । दक्षिणतः इलिन्दिकुट ।