________________
दस दिक्पाल
१६३
तथा यमराज कृष्णवर्ण महिषवाहनं दण्डपाणि चेति ।
निर्वाष कलिका, पन्ना ३८
४. नैऋति
याम्यापराया दिगि नैऋतेश्वर स्वत्यनिकरश्च मंयुतम् । कार्तक्षयानं धृतवज्रमृद्गर प्राह वानये जैनमहामहात्मने ।।
वमनदि, ६।६. प्रारूढ धूमधू म्रायविकट मटारताग्रदिक्षरूपमा लक्षाक्षा-शिष्टा म्फटरचितकला याद्रमाभागमृक्ष । क्ररक्रव्यापरीतं तिमिरचयरुच मद्गरक्ष णगंद्र क्षद्घ तात याचा रहग्नमहं नै झन तर्पयामि ।।
पाशाघर, ३११६०
तमा ननील पुरना बन्न म्बिस्फुटन्मटाभार मदार मृक्षम् । अाम्दु मार्भील मशक्ति वधयत ने तमात् वयामि।।
नमिचन्द्र, ५२
नमो निऋतय निऋत्यदिगधीशाय धूम्रवर्णाय व्याघ्रचर्मावताय मद्गग्हम्ताय प्रतवाहनाय ।
___प्राचारदिनकर, उदय ३३, पन्ना १७६ नथा नेति हग्निवर्ण गववाहन खड्गपाणि चेति ।
निर्वाणकलिका, ३८ ५. वरुण
करिमकरविमानारमिदं मुगुभ्र वरुणममरमुख पाशहस्त मभायंम् स्वपर जनसमेत ध्वम्तनिपविघ्नं अपरदिशि मपर्यापूर्वक व्याहगमि ।।
वमुनन्दि,६।६६