________________
क्षेत्रपाल
तुम्बरु यक्ष
भगवद प्रतिपन्नप्रतिहारभावत्वेनाधिष्ठिनद्वाराभ्यन्त राय जटामुकुटधारिगे नरशिरःकपालमालाभूषित शिरोधराय खट्वागपाणवे तुम्बरवे स्वाहा।
निर्वाणलिका, बिम्बप्रतिष्ठाविधि, पन्ना २० क्षेत्रपाल
ऊर्ध्वस्थेन करद्वयन फनक खङ्ग कराम्यामधा वनिम्यामरुमार मेयमसितं स्फूर्जद्गदा बिभ्रतम् । प्रत्यक्षपणक्षम सभवितक्षेत्रव्रज क्षेत्रपम् तैलेनाद्य सताभिपिच्य विदधे सिदूर कै— मरम् ।।
नमिचन्द्र, १ . ५-११६ क्षेत्रपालो जिनाचीकजटामुकुटभूपितः । मिदूराकितमन्मोलिरंजनाद्राद्रम निभः ।। सारमेयममारूढा नग्नो नागविभूषणः। ग्रिलोचनश्वतुर्बाहुः तेलाम्य मृमुविग्रहः।। म्वर्णपात्र गदा बिभ्रड्डमा धनु कामपि । जिनेश्वर जिनमुनीन् वदारुधमंवत्मनः ।। निःपत्नीको जिनज्याया. प्रत्यूहक्षपणक्षमः । एवविधगुणा य: पूजनीय. मुवम्नभि. ।।
___ भट्टाकलक, प्रतिष्ठाकल्प नम. क्षत्रमालाय कृ ण गोरकाञ्चन धमर कपिलवर्गाय कालमंघमघनाद गिरिविदारण ग्राह लादन प्रहलादन बञ्जकभीमगामुम्बभूपण रिम विदारण दृरिनारि प्रियकर तनाथप्रतिप्रमिद्वाभिधानाय विनिमजदण्डाय ववर के माय जटाजटमण्डिताय वामुकीकृतजिनापीताय नक्षक कृतमेखलाय शेषकृतहागय नानायुबम्नाय मिह वर्मावरणाय प्रेतामनाय कुकुरवाहनाय त्रिलोचनाय ग्रान दभैरवाद्यभैरव परिवताय चनु पष्टियागिनीमध्यगताय ।
याचा दिनकर, उदय ३०, पन्ना १८१.