________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org |
Acharya Shri Kailassagarsuri Gyanmandir
४३०
मूढो, न खेदं न भेदं न मूर्तिन मेहा ॥ न कृष्णं न शुक्लं न मोहं न तंद्रा ।। चि० ॥६॥ न आयं न मध्यं न अंतं न मान्या, न द्रव्यं न क्षेत्र न दृष्टो न भावा ॥ न गुरवो न शिष्यो न हीनं न दोनं ॥ चि० ॥ ७ ॥ इदं ज्ञान रुपं स्वयं तत्ववेदो, न पूर्ण न शुन्यं न चैत्य स्वरुपी ॥ न अन्योऽन्य भिन्नं न परमार्थ मेकं ॥चि० ॥ ८ ॥ शार्दुल विक्रीडितं वृत्तं ॥ आत्माराम गुणाकरं गुणनिधि चैतन्य रत्नाकर, सर्वे भूतगतागते सुख दुःखे ज्ञाते त्वया सर्वगे ।। त्रैलोक्याधिपते स्वयं स्वमनसा ध्यायति योगीश्वरा, वंदेतं हरिवंश हृदयं श्रीमान् हृदाभ्युद्यतं ।। ९ ।।
॥ श्रीपार्श्वनाथर्नु चैत्यवंदन ॥ ॐ नमः पार्श्वनाथाय विश्वचिन्तामणीयते ॥ ही धरणेद्रवैरोठ्या पद्मदेवीयुताय ते ॥१॥ शान्तितुष्टिमहापुष्टि, धृतिकोतिविधायिने।। ॐ ही द्विब्यालवैताल सर्वाधिव्याधिनाशिने ॥ २ ॥ जयाजिता ख्याविजया, ख्यापराजितयान्वितः ॥ दिशां पालैंग्रहैर्य:विद्यादेवी भिरन्वितः ॥ ३ ॥ * असिआउसायनमस्तत्र त्रैलोक्यनाथताम् ।। चतुःषष्टिसुरेन्द्रास्ते । भासन्ते छत्रचामरैः ॥४॥ श्रीसंखेश्वरमंडन ! पार्थजिन प्रणतकल्पतरुकल्प ! ॥ चुरय दुष्टतातं ॥ पूरय में वांछितं नाय ! ॥५॥
For Private And Personal Use Only