________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४०८
रक्ष मां ॥१॥ ते जीयासुरविद्विषो निनषा मालां दधाना रजा
-राज्था मेदुरपारिजातसुमनःसंतानकांतां चिताः ॥ की. कुंदसमत्विषेषदपि ये न प्राप्तलोकत्रयो--राज्या मेदुरपारिनातसुमनः संतानकांतांचिताः ॥ २ ॥ जैनेंद्र मतमातनोतु सततं सम्यग्दृशां सद्गुणा--ललीभं गमहारि भिन्नमदनं तापापयामरं ।। दुनिर्भयनिरंतरांतरतमोनि शि पर्युल्लस--ल्लोलाभंगमहारिभिन्नमदनंतापापहृद्यामरं ।। ३ ॥ दंडच्छत्रमंडलुनि कळयन स ब्रह्मशांतिः क्रियात् । सत्यज्यानिशमीक्षणेन शमिनो मुक्तक्षमालोहितं ॥ तत्पाष्टापदपिंडपिंगलरुचिर्योऽधारयन्मूढतां । संत्यजयानि शगी क्षणेन शमिनो मुक्ताक्षमाली हितं ॥ ४ ॥
॥ अथ श्रीकुंथुनाथजिनस्तुतिः॥ .
____ मालिनीवृत्तम् ॥ . भवतु मम नमः श्रीकुंथुनाथाय तस्मा-यमितशमितमोहाया मितापाययः ॥ सफल भरतभा भूज्जिनोऽप्यक्षपाशा-यमितशमितमोहायामितापाय हृद्यः ॥ १ ॥ सकलजिनपतिभ्यः पावनेभ्यो नमः सन्नयनरवरदेभ्यः सारवोदस्तुतेभ्यः ॥ समधिगतनुतिभ्यो देवदाद्गरीयो--नयनरवरदेभ्यः सारवादस्तु तेभ्यः ॥२॥ स्मरत विगतमुद्रं जैनचंद्रं चकास--स्कविपदगमभंग हे तुदंतं कृतांत ।। द्विरदमिव समुघदानमार्ग धुताधे-कविपदगमभंग हेतुदंतं कृतांत ॥ ३ ॥ प्रचलदचिररोचिश्वारुगात्रे समुद्य--त्सदसिफलकरामेऽभी
For Private And Personal Use Only