________________
2
७४ )
पाठ बाईसवां
पाचवा अणुव्रत
ह
( थूलपरिग्गह-- वेरमणं )
( तृतीय भाग
मूलपाठ
पंचमं अणुव्वयं थूलपरिग्गह- वेरमणं (इच्छापरिमाणं ) ।
खेत्तवत्थूणं जहापरिमाणं, हिरण्णसुवण्णाणं जहापरिमाण, धणनाणं जहापरिमागं, दुपय-चप्पाणं जहा परिमाणं कुम्पस्म जहापरिमाणं, एवं मए जहापरिमाणं कयं तओ इरितम्त परिग्गहस्स पच्चक्खाणं ।
जावज्जीवाए एविहं तिविहेां न करेमि मणसा वयस फायसा एअम्स पंचमस्स थूलगपरिग्गह- परिमाणवयस्स समणोवासएणं पंच भइयारा जाणियव्वा, न समायरियन्वा तंजहा
(१) सेत्तवत्यु - पमाणाइक्कमे (२) हिरण्ण-सुवाणाइक्कमे (३) धणधन्न - पमाणाइत्रक मे ( ५ ) दृश्यचश्य पमाणाइयकमे (५) कुविय -- पमाणाइक्कमे । तरस मिच्छामि दुक्कई