________________
६२)
पाठ अठारहवां
तीसरा अणुव्रत
थूल अदिण्णादाण - वेरमणं
( स्थूल चोरी का त्याग )
( तृतीय भाग
मूलपाठ
तइयं अणुव्वयं थूलभ दिण्णादाण - वेरमणं, से य अदिण्णादाणे पंचविहे पन्नत्ते, तं जहा -- ( १ ) खत्तखणणं ( २ ) गठिभेअणं (३) जंतुग्घाडणं ( ४ ) पडिवत्युहरणं ( ५ ) इच्चेवमाइस्स अदिण्णादाणस्य पच्चचखाणं ; अप्पाण. य सर्वाधि, वावारसंबधि, तुच्छवत्यु विप्पजहिऊणं ।
जावज्जीवाए दुविहं तिविहेणं, न करेमि न कारयेमि मणसा वयसा, कायसा, एअस्त तइअस्स नगअदिण्णादाण- वेरमणस्स समणोवासएणं पंच अइयारा जाणियव्वा, न समासरियव्या । तं जहा -- ( १ ) तेनाहडे (२) तक्करपओगे (३) विरुद्धरज्जाइक्कमे (४) कूडतुलकूडमाणे (५) तपस्विगववहारे, तस्स मिच्छामि दुवकडं ।