SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ Bairathiyan Jain Temple Granth Bhandar . [ 23 .. तदंग जन्म जिन . जैनभक्तः- परोपकार .. व्यसनैकशक्तः । सदा सदाचार विचारः विज्ञः सिहगराज. सुकृतीकृतज्ञ ॥ ३ ॥ श्रीमाल : भूमाल कुलप्रदीप समेदिनी मल्लई पावनीय । नद्यादमंद्य ... गुरुमादधान, : तन्सूनुरन्यूनगुणप्रधान ॥ ४ ॥ भाविधगुणैरार्या करमापतिव्रता, कमलेव. हरेस्तस्य याम्बामांगे विराजते ॥५॥ तत्पुत्रीमधचंद्रोस्ति भव्यश्चन्द्र इवापरः ।। 'निभंयोनिश्कलंकश्च निष्कुरंगः कलानिधिः ॥ ६॥ तस्याभ्यर्थनया नया विरचिना श्री राजहंसाभिघोषाध्याय, शतषष्ठिकस्य विमलावृतिः शिशुनां हिताः । वर्षे नंद' मुनिपुचंद्र सहिते सावाच्यमाना बुधै, मासे . भाद्रपदे सिकंदरपुरे नद्याच्चिर भूतले ॥ ७ ॥ स्वच्छे - खतरगच्छे श्रीमार्जनदत्तसूरिसंताने । जिनतिलक सूरि सुगुरो शिष्य श्रीहर्ष तिलकोऽभूत ॥ ८ ॥ तच्छिष्येन कृतेयं पाठक मुख्येन राजहंसेन । षष्ठ्यधिकशतप्रकरण टीका: . नंधाच्चिर मह्यां ॥ ६ ॥ इति षष्ठ्यधिकशतप्रकरणस्य टीका कृता श्री राजहंसोपाध्याय । . समय . . हंसेन लि० ॥ संवत् १५७६ समय अगहण बुदि ६ रविवासरे लेखक श्री भिखारीदासेन लखि। .
SR No.010254
Book TitleJaipur aur Nagpur ke Jain Granth Bhandar
Original Sutra AuthorN/A
AuthorPremchand Jain
PublisherUniversity of Rajasthan
Publication Year
Total Pages167
LanguageHindi
ClassificationCatalogue
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy