SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ 136 ] Jain Granth Bhandars In Jaipur & Nagaur विजयगरिण विस्वते । श्री श्री यशः विजय गरिण विरचिते श्रीपालरास चतुर्थं अंक सम्पूर्णम् । सवत् १६३२ मीति वैशाख बुदि ११ तीथो शनिवासरे लिखतं पं० वगनसागरेण श्री अलायरे श्लोक संख्या १८०० प्रमाण छैः ॥ No. 18 SIDHI PRIYA STOTRA ---DEVANANDI -8"X3" --3 Folios, 13 lines per page, 33 letters per line. Description-Country paper, rough and grey; Devanagari characters in Author Size Extent Date of the Copy Subject Begins legible, uniform and good hand-writing; borders ruled in two lines in red ink, red chalk used; it is a complete work; the condition of the work is very good; the work is written in Sanskrit. -Very old -STOTRA ॥ श्रोम् ॥ " -- ॥ अथ सिद्धि प्रिय स्तोत्रं लिख्यते ॥ सिद्धि-प्रियैः प्रतिदिनं प्रतिभासमानैः जन्म प्रबंधमथनैः प्रतिभाऽसमानैः । श्रीनाभिराज तनुभू पद वीक्षणेन, प्रापे जन वितनुभूपद वीक्षणेन ॥१॥ श्रुत्वा वचांसि तव संभव ! कोमलानि : नो तृप्यति प्रवर संभव ! कोऽमलानि । देव प्रमुक्त - सुमनोऽभवनाऽऽशनानि, 'स्वार्थस्य संसृति मनोभव नाशनानि ॥२॥ येन स्मराsस्त्र निकरैरपराजितेन सिद्धिर्वधू ध्रुर्वमबोधि पराऽजितेन । संवृद्ध धम्मं सुधिया कविराजमा नः क्षिप्रं करोत यशसा स विराजमानः ॥३॥ यस्मिन् विभाति कलहंसरखैर शोकः छिन्द्यात् स भिन्न- भव मत्सर - वैर - शोकः : । देवोऽभिनन्दन - जिनो गुरु मेऽध जालं शंपेत्र पर्वत-तटी: गुरुमेघजालं ||४| 2 Ref. No. 53 • 1
SR No.010254
Book TitleJaipur aur Nagpur ke Jain Granth Bhandar
Original Sutra AuthorN/A
AuthorPremchand Jain
PublisherUniversity of Rajasthan
Publication Year
Total Pages167
LanguageHindi
ClassificationCatalogue
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy