SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ 120] Subject Begins Ends No. 2 Jain Granth Bhandars In Jaipur & Nagaur Scribal remarks: इति चरित्रे सप्तादेशः समाप्तः । श्लोक संख्या नि० १३०० संपूर्णम् ॥ संवत् १८२६ रा मीति आसोज कृष्ण पक्षे १३ तीयो लिपीकृत्वा । सुभटपुर मध्ये ॥ श्री परमात्माव नमः || Author Size Extent Description -CHARITRA --मय अंबडचरित्रं लिख्यते । धम्मत्सिंपद्यते लक्ष्मी वर्मा पर्दनिंदितं । धर्मात्सव्वं समीहितं ॥ १ ॥ धम्र्म्मात्सौभाग्यञ्च er धर्मोपरि श्रंवड़ क्षत्रियस्य संबंध: कव्यते । श्रस्मिन् भरत क्षेत्रे श्रीवासनगरे तत्र विक्रमसिंहराज राज्यं करोति । - उणां कृत्वा स्व संवत्सरः प्रवत्तापितः तस्मिन् सिंहासने चिरं राज्य कृत्वा धर्म समाराध्य य स्वः शरीरं मुक्त्वा स्वर्गे गतः यतः सगाद्विया नरेशाः सुरपति सदृशानां कि नोदान वेंड़ा कुर्वन्ति किंकरत्व गन्गमः कृतमेत्र विवोपवा वाः चितारत्नादि : संपत भवति हिनियतं धर्म्म कम्मार्थ सिद्धि संपद्यते । यदार्था सकल सुख राश्वावमस्यैव पुपाः ॥ १ ॥ संपदं । निंदितं ॥ ३ ॥ सरस कार्तिक रम्य कथानकं श्रवणहार निशम्य विनोदकृत अमरसुंदर पमितसाबुना सुगमगद्यमयं जयता चिरं ॥ २ ॥ धर्मात्संपद्यते भोगा धर्माच्च सुखं धम्र्मात्स्वर्गापवर्गों च धर्मः चिन्तामणि श्रेष्ठो वम्मं कल्पद्रुमो परः । धम्मं काम दुवावेतुः धम्मं सुखा वहा ॥ ४ ॥ अक्षर मात्रा पद स्वरहीनं व्यञ्जन सन्धि विनजितरेषं । साबुभिरेव ममद्वमितव्यं कोत्र न मुह्यति शास्त्र समुदेः ॥ ५ ॥ अज्ञात दोपात्मतिविभ्रमाहा पदार्थ हीनं लिखितं यातु । तदर्थमायु परिशोधनीयं प्रायेण हन्मुह्यति लेखकानां ॥ ६ ॥ BARAHAKHADI SHRI PARSAVADASA -11"x5" Ref. No. 3424/A -7 Folios, 7 lines per page, 31 letters per line. -Country paper, rough and grey; Devanagari characters in bold, clear and good hand-writing; red chalk used; the numbered sides marked circular dise in the centre;
SR No.010254
Book TitleJaipur aur Nagpur ke Jain Granth Bhandar
Original Sutra AuthorN/A
AuthorPremchand Jain
PublisherUniversity of Rajasthan
Publication Year
Total Pages167
LanguageHindi
ClassificationCatalogue
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy