SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ Tholia Jain Temple Granth Bhandar Scribal remarks: संवत् १५३७ वर्षे पोष सुदी १० मूलसंघे बलात्कारगणे सरस्वतीगच्छे कुन्दकुन्दाचार्यान्वये भ० श्री पद्मनन्दिदेवा तत्पट्टे भ० शुभचन्द्र देवा तत्पट्टे भ० जिनचन्द्रदेवा तत् शिष्य ● मुनि श्री जै नंदि तदाम्नाये खण्डेलवालान्वये श्रेष्ठि गोत्र सं० वील्हा भार्या पेढी तत्पुत्राः सं० वादूपार्श्व, वाढू भार्या डल्हू तत्पुत्र सा० गोल्हा वालिराज, भोजा, चोया, चापा ऐतेषां मध्ये वालिराजेन इदं सुकुमाल स्वामी ग्रन्थं लिखाप्यतं । पं० श्रसुयोग पठनार्थ निमित्त समर्पितः । . No. 8 Author Size Extent Date of the Copy Subject. Begins YASHODHARA CHARITRA -PADAMNABH KAYASTHA Ends -11" X 5" —-87 Folios, 10 lines per page, 40 letters per line. Description Country paper, thin and some what whitish; Devanagari characters in bold, clear and fair hand-writing; borders ruled in three lines in red ink, all the four edges ruled in two lines in red ink; the manuscript is in good condition and incomplete form. -Fairly old -CHARITRA [ 115 - ॐ नमः सिद्धेभ्यः ॥ परमानंद जननीं सागर तारिणीं । सतां हि तनुतां ज्ञानलक्ष्मी चन्द्रप्रभः प्रभुः ॥ १ ॥ भव - उपदेशेन ग्रन्थोऽयं गुणकीर्ति महामुनेः । कायस्थ पद्मनाभेन रचितः पूर्व सूत्रतः ॥ १०७॥ प्रमोदिना । संतोष जैसवालेन संतुष्टेन प्रतिश्लाघितो ग्रन्थोऽयमर्थ संग्रहकारिणा ॥ १०८ ॥ जैसवालान्वयस्य च । साधोविजयसिंहस् सुतेन प्रथ्विराजेन ग्रन्थोऽयमनुमोदितः ॥ १०६॥ इति श्री यशोवर चरित्र दयासुन्दराभिधाने महाकाव्ये साधु श्री कुशराजकारापिते कायस्थ श्री पद्मनाभ - विरचिते अभयरुचि प्रभृति सर्वषां स्वर्गगमनंवर्णनो नवमः सर्गः ।
SR No.010254
Book TitleJaipur aur Nagpur ke Jain Granth Bhandar
Original Sutra AuthorN/A
AuthorPremchand Jain
PublisherUniversity of Rajasthan
Publication Year
Total Pages167
LanguageHindi
ClassificationCatalogue
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy