________________
सिंदूरप्रकरः
२०३ ने विकारना करवामां (मधुनः के०) मद्यनो ( मित्रं के०) मित्र . वली जे क्रोध, (संत्राससंपादने के०) संत्रास मेलववामां एटले नय उत्पन्न करवामां (सर्पस्य केप) सर्पनो (प्रतिबिंब के) प्रतिबिंबरूप अथवा सर्पसमान . वली जे क्रोध, (अंगदहने के०) शरीरं दहनमा (सप्तार्चिपः क) अमिनो(सो दरः के०) चातावली क्रोध, (चैतन्यस्य के)ज्ञानना (निषूदने के०) नाश करवामां (चिरं के०) अतिशयपणायें करी (विषतरोः के०) विषवृक्ष नो (सब्रह्मचारी के०) साधर्मिक ले. अर्थात् ज्ञानना नाश करवाने विषे विष समान जे. माटें ते कोधनो त्याग करवो ॥ ४५ ॥
टीकाः-अथक्रोधजयार्थमुपदेशमाह।।योमित्रमिति॥नोलोकाः! कुशला जिलाषकुशःयात्मनः श्रेयोवांगचतुरैनरैः सः क्रोधः कोपोनिर्मूलं संमूलं यथास्यात्तथा उन्मूल्यतां नबिद्यतां । सः कः? यः क्रोधः विकारकरणे चित्ता दिविकारविधानेमधुनोमद्यस्य मित्रं सुहृत्। पुनर्यः क्रोधःसंत्राससंपादने जय जनने सर्पस्य प्रतिबिंब सर्पसदृशं । पुनर्यः क्रोधोंऽगदहने शरीरप्रज्वालने सप्तार्चिपोमेः सोदरः अग्नेाता । पुनर्यः क्रोधश्चैतन्यस्य ज्ञानस्य निषूदने नाशने विनतरोविषवृदस्य चिरमतिशयेन सब्रह्मचारी सार्थी ॥ ४५ ॥
नीषाकाव्यः-गीताबंद॥ मात्रा बच्चीश ॥ जो सुजन चित्त विकार कारन, मनहूँ मदिरा पान । जो नरम जय चिंता बढावन, असित सरप समान॥ जो जंतुजीवन हरन विषसम, जग दहन दवदान ॥ सो कोपरासि विनासि नवि जन, लहत शिवसुख थान ॥ ४५ ॥
__ . वली पण क्रोधंजयने माटें कहे जे. ॥ दरिणीदत्तम् ॥ फलति कलितश्रेयः श्रेणिप्रसूनपरं परः, प्रशमपयसा सिक्तोमुक्तिं तपश्चरणमः ॥ यदि पुनरसौ प्रत्यासत्तिं प्रकोपहविर्नुजो, न
जति लनते नस्मीनावं तदा विफलोदयः॥४६ ।। 'अर्थः-(तपश्चरणमः के०) तप चारित्ररूप जे वृद्द ते (मुक्तिं के०) मोदने ( फलति के०) निष्पादन करे . ते केहवो वृद ? तो के (क लितश्रेयःश्रेणिप्रसूनपरंपरः के०) उत्पन्न करी जाणे कल्याणनीज पंक्ति होय नही तेम पुष्पनी पंक्ति,जेणे. वली ते वृद्ध केहवो के ? तो के (प्रशम