SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ ( १९ ) जैसेकि कर्कश, मृदु, गुरु, लघु, शीत, उष्ण, स्निग्ध, रुक्ष, यह आठ ही स्पर्श इत्यादि सर्व पुद्गल द्रव्यके लक्षण हैं,क्योंकि पुद्गल द्रव्य एक है उसके वर्ण गंध रस स्पर्श यह सर्व लक्षण हैं, इन्हींके द्वारा पुद्गल द्रव्यकी अस्तिरूप है ॥ अथ पुद्गल द्रव्यके पर्यायका वर्णन करते हैं:एगत्तं च पुत्तं च संखा संठाण सेवय । संजोगाय विन्नागाय पजवाणंतु लक्खणं ॥ उत्त० अ० २ गाथा १३ ॥ ___ वृत्ति-एतत् पर्यायाणां लक्षणं एतत् किं एकत्वं भिन्नेष्यपि यरमाण्वादिषु यत् एकोयं इति बुद्धया घटोयं इति प्रतीति हेतु: च पुनः पृथक्त्व अयं अस्मात् पृथक् घटः पटात् भिन्नः पटो घटाद्भिन्नः इति प्रतीति हेतुः संख्या एको द्वौ बहव इत्यादि प्रतीति हेतुः च पुनः संस्थानं एव वस्तूनां संस्थानं आकारश्चतुरस्र वत्तुलतिस्रादि प्रतीति हेतुः च पुनः संयोगा अयं अङ्गल्याः संयोग इत्यादि व्युपदेशहेतवो विभागा अयं अतो विभक्त इति बुद्धि हेतवः एतत्पर्यायाणां लक्षणं ज्ञेयं संयोगा विभागा बहुवचनात् नव पुराणत्वाद्यवस्था ज्ञेयाः लक्षणं त्वसाधारण रूप गुणानां लक्षणं रूपादि प्रतीतत्वान्नोक्तं ॥
SR No.010234
Book TitleJain Gazal Gulchaman Bahar
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages376
LanguageHindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy