________________
३२ जैन धर्म के प्रभावक आचार्य
(स) भगवता अत्यो भणितो, गणहरेहि गयो को वाइयो य इति।
(आव० चूणि, पृ० ३३४) ६ इमे दुवालसगे गणिपिडगे पण्णत्ते
(समवायो ११२) १० अपच्छिम केवली जवूसामी सिद्धि गमिही
(विविध तीर्थ कल्प, पृ० ३८) ११ केवती चरमो जम्बूस्वाम्यथ प्रभव प्रभु ।
शय्यम्भवो यशोभद्र सम्भूविजयस्तत ॥३३॥ भद्रवाहु स्थूलभद्र श्रुतकेवलिनो हि पट् ॥३४॥
(अभि. चिन्तामणि, खण्ड प्रथम). १२ महाबन्ध प्रस्तावना १३ गण-परमोहि-पुलाए, आहारग-खवग-उवसमे कप्पे। सजय-तिय केलि-सिज्यगाय जम्मि वुच्छिन्न ।।२५६३।।
(विशेपावश्यक भाष्य) १४ चौदस पुन्वच्छेदो, वरिससते सत्तरे विणिट्ठिो। साहूम्मि थूलभद्दे, अन्ने य इमे भवे भावा ।।७०१॥
(तित्योगाली पइन्ना) १५ महागिरि सुहस्ती च सूरि श्रीगुणसुन्दर
पयामार्य स्कन्दिलाचार्यों रेवतीमित्रसूरिराट ।। श्रीधों भद्रगुप्तश्च श्रीगुप्तो ववसूरिराट युगप्रधानप्रवरा दर्शते दशपूर्विण ॥
(सवोधिका स्थविरावली विवरण पत्र ११९) १६ तमो थेरभूमीओ पण्णताओ, त जहा-जाति येरे, सुयथेरे, परियायथेरे। सदिवासजाए.
समणे णिग्गये जातिथेरे, ठाणसमवायघरेण समणे णिग्गथे सुयथेरे, वीसवाम पारियाएण' समणे णिग्गथे परियायथेरे।
(ठाण ३११८७) १७ थूलमद्दसामिणा अज्ज सुत्थिस्स नियमो गणो दिण्णो।
(निशीथ सभाष्य चूणि, भाग, २ पृ० ३६१) १८ तहावि अज्जमहागिरि सुहत्यिय पीतिवसेण एकको विहरति ।।
(निशीथ सभाष्य चूणि, भाग २, पृ० ३६१) १९ वद्धमाणसामिस्स सीसो सोहम्मो थूलभद्दे जाव सन्वेसि एक्क सभोगी मासिरे।
(निशीय सभाष्य चूणि, भाग २, पृ० ३६०) २० तदशे (मौर्य)तु बिन्दुसारोऽशोकश्री कुणालस्तत्सुनु स्त्रिखण्डभरताधिप परमाहतोऽनार्यदेशेष्वपि प्रवर्तित-श्रमणविहार सम्प्रति महाराजा चाभवत् ।
- (विविधतीर्थ क्ल्प, प०६९) २१ (क) चउसयतिपन्न (४५३) वरिसे, कालगगुरुणा सरस्सरी गहिना । चउसयसत्तरिवरिसे, वीराओ विक्कमो जाओ ॥५६॥
(रल सचय प्रकरण पन ३२).