SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ १७० जैन धर्म के प्रभावक आचार्य २ ताणि भणति-अम्ह भिक्खुणो झाणपरा, तुज्झ झाण नस्थि, आयरिया भणति-अम्ह चेव झाण, दुबलिय पूममित्तो सोझाणेण चेव दुबलो। (आव० मलयवृत्ति, पनाक ३६८) ३ तनाद्यपुष्यमित्रस्य लन्धिरासीच्चतुविधा। द्रव्यत क्षेत्रतश्चापि कालतो भावतस्तथा ।।२०६॥ (प्रभावक चरित, पृ० १६) ४ द्रव्यतो घृनमेव स्यात् क्षेत्रतोऽमन्तिमण्डलम् । ज्येष्ठापाढे कालतस्तु भावतोऽथ निगद्यते ॥२१०॥ दुगता ब्राह्मणी [पड्भिर्मासै प्रसवधर्मिणी।। तद्भर्तेति विमृश्याज्य मिक्षित्वा सचयेदधौ ॥२११॥ तत सा प्रसवे चाद्यश्वीने क्षुद्वाधित द्विजम् ।। तद् घृत याचमान त रुणयन्यनिराशया ।।२१२।। समुनिश्चेदर्थयेत दत्ते तदपि सा मुदा । यावद्गच्छोपयोग्य स्यात् तावदाप्नोति भावत ॥२१३॥ (प्रभावक चरित, पृ० १६) ५ दुर्बल पुष्यमित्रोऽपि यथालब्ध घृत घनम् । भुनक्ति स्वेच्छयाऽभीषण पाठाभ्यासात् तु दुर्दल ॥२१८॥ (प्रभावक चरित, पृ० १६) ६ स्वजना व्यमृशन्नस्य मुक्त भस्मनि होमवत् ॥२२८।। (प्रभावक चरित, पृ० १६) ७ तत्यय गच्छे चत्तारि जणा पहाणा, सो चेव दुबलियपूस मित्तो विझो फग्गुरविखतोगोट्ठामाहिलोत्ति । (आवश्यक मलयवृत्ति, पन्नाक ३९८) ८ आयंरक्षितमूरिश्च व्यमशत् क पदोचित । दुर्वल पुष्यमिन्नोऽय तद्विचारे समागमत् ।।२६४।। (प्रभावक चरित, पृ० १७) ६ जो पुण से सयणवग्गो तेसि गोट्ठामा हिलो फग्गुरक्खिनो वा अभिमतो। _ (आवश्यक मलयवृत्ति, पत्राक ४००) १० दुबलियापूममित्त पति सुत्तत्यतदुभएसु निफ्फावकुडसमाणी अह जातो, फग्गुरक्खिय पति तेल्लकुडसमाणो, गोठ्ठामाहिल पति घयकुडसमाणो, अतो मम ।। _ (आव० मलयवृत्ति, पनाक ४००) ११ विज्झो अणुभासइ, त सुणेइ, अट्ठमे कम्मपवायपुब्वे कम्म पन्निज्जइ, जहा कम्म बज्झइ) जीवस्सय कह वधो, एत्थ विचारे सो अभिनिवेसेण अन्नहा मन्नतो य निण्हवो जातो । (आवश्यक मलयवृत्ति, पृ० ४०२),
SR No.010228
Book TitleJain Dharm ke Prabhavak Acharya
Original Sutra AuthorN/A
AuthorSanghmitrashreeji
PublisherJain Vishva Bharati
Publication Year1979
Total Pages455
LanguageHindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy