________________
२१४]
जैन दर्शन में प्रमाण भीमासा
नं. ५८ ४-स्या० म० श्लो०.१७ ५-जं इमं अरिहंतेहिं भगवतेहि उप्पण्णणाण दसणधरेहिं तीयपच्चुप्पण्णा___णागय जाणएहिं सव्वएणूहि सवदरिसिहि पणीअं सैतं भावसुर्य।
-अनु० ४२ ६-अनु० १४४ ७-अनु° "
८-(क) नं० ३६। .(ख) संज्ञाक्षरं बहुविधलिपिमेभेदम्, व्यञ्जनाक्षरं भाष्यमाणमकारादि एते
चोपचाराच्छ्र ते । लब्ध्यक्षरं तु इन्द्रियमनोनिमित्तः श्रुतोपयोगः तदावरण
क्षयोपशमो वा...... -जैन तर्क० पृ०६ ६-अमि० चि० ०१ १०-अभि० वि० शर ११-मिश्राः पुनः परावृत्य सहागीर्वाण सन्निभाः। -अभि० चिं० १११६ १२-दोहिं ठाणेहिं सद्दप्पाएसिया, तंजहा...साहन्नताणं पुग्गलाणं सदुप्पाएसिया, भिज्जंताणं चेव पोग्गलाणं सदुप्याए सिया..।
-स्था० २२०८१। १३-(क) स्वाभाविकसामर्थ्यसमयाभ्यामर्थवोधनिवन्धनं शब्दः ।
-प्र० न०४
(ख) भिन्तु न्या० ४-६ । १४-(क) सामयिकत्वाच्छन्दार्थ सम्प्रत्ययस्य... न्याय० सू० २११५५/
(ख) सामयिकः शब्दार्य सप्रत्ययो न स्वाभाविकः-वा० मा १५-वाच्यवाचकमावोऽपि तर्केणैव अवगम्यते, तस्यैव सकलशब्दार्य
गोचरत्वात् । प्रयोजकवृद्धोक्तं श्रुत्वा प्रवर्तमानस्य प्रयोज्यवृद्धस्य चेष्टामवलोक्य तत्कारणशानजनकता शब्देऽवधारयतो ऽन्त्यावयव श्रवणपूर्वावयवस्मरणोपजनितवर्णपदवाक्यविषयसंकलनात्मकप्रत्यभिज्ञानवत
आवापोद्वापाभ्या सकलव्यत्युपसंहारेण च वाच्यवाचकभावप्रतीतिदर्शनात्...। -जैन तर्क० पृ० १५