________________
जैन दर्शन में प्रमाण मीमांसा
[२१३
न तु व्यञ्जनावग्रहः, तस्य इन्द्रियाश्रितत्वात् , बुद्धीनां तु मानसत्वात्, ततो बुद्धिभ्योऽन्यत्र व्यजनावग्रहो मन्तव्यः ।
-स्था० वृ० ११७१ चार: १-'अपौद्गलिकत्वादमूर्ती 'जीव' पौद्गलिकत्वात्तु मूर्त्तानि द्रव्येन्द्रियमनांसि,
अमूर्ताच मूर्त पृथग्भूतं ततस्तेभ्यः पौद्गलिकेन्द्रिय मनोभ्यो यन्मति श्रुतलक्षणं ज्ञानमुपजायते तद् धूमादेरग्न्यादि शानवत् परनिमित्तत्वात् परोक्षम् ।
-वि० भा० वृक्ष गाथा ६ २-तथा हि पर्वतोयं साग्निः उतानग्निः, इति संदेहानन्तरं यदि कश्चिन्मन्यते-अनग्निरिति तदा तं प्रति यद्ययमनग्निरभविष्यत्तहिँ धूमवन्नामविष्यत् इत्यवहिमत्त्वेनाधूमवत्त्वप्रसज्जनं क्रियते । स चानिष्टं प्रसंगः तर्क उच्यते । एवं प्रवृत्तः तर्कः अननिमत्त्वस्य प्रतिक्षेपात् अनुमानस्य भवत्यनुग्राहक इति...।
-(तर्क० भा०) ३-सपञ्चावयवोपेतवाक्यात्मको न्यायः -चा. मा० ४-समस्तप्रमाणव्यापारादर्थाधिगतियायः। -न्याय० वा० ५-मित्तु न्या० ३-२८। ६-भिक्षु० न्या० ३-३३ । ७-मिक्षु० न्या० ३-३१। ८-मितु० न्या० ३-३२॥ ६-प्र० न० २६५-१०७ पाँच: १-युक्त्या अविरुद्धः सदागमः सापि तद् अविरुद्धा इति ।
इति अन्योन्यानुगतं उभयं प्रतिपत्तिहेतुः इति ॥ २-यो हेतुवादपक्षे हेतुकः अागमे च आगमिकः।
स स्वसमयपशापकः सिद्धान्तविराधकोऽन्यः ।। ३-न च व्याक्तिग्रहणवलेनार्थप्रतिपादकत्वाद धूमवदस्य अनुमानेऽन्तर्भावः,
कूटाकूटकार्षापणनिरुपणप्रवणप्रत्यक्षवदभ्यासदशायां व्यासिग्रहनरपेक्ष्येणेवास्य अर्थबोधकत्वात् । -जैन तर्क० पृ० २६