________________
२१०] जैन दर्शन में प्रमाण मीमांसा
'दिसा मोहेण' कह्यो आवसग मम, ते दिसणो पाम्यो व्यामोह । ते पिण ज्ञानावरणी रा उदा थकी, ते हिरदै विचारी जोय ॥ ज्ञानावरणी रा उदा थकी, जान भूले सांसो पर जाय । दसण मोहणी रा उदा थकी, पदार्थ ऊधो सरधाय ॥
-इ० चौ० १०१३३,३६,३७ । ४६-न्याया० वा. वृ० पृ० १७० ४७-मिथ्यावं त्रिषु बोधेषु, दृष्टि मोहोदयाद् भवेत् ॥
यथा सरजसालाबूफलस्य कटकत्वतः । क्षितस्य पयसो दृष्टः, कटुमाव स्तथाविधः ॥ तथात्मनोपि मिथ्यात्वपरिणामे सतीष्यते । मत्यादिसंविदां ताहड्, मिथ्यात्व कस्यचित् सदा ॥
-तत्वा० श्लो. पृ० २५६ । ४८ खत्रोवसमिश्रा आभिणी बोहिय णाणलद्धी जाव खोवसमिश्रामणपज्जव
णाणलद्धी,। खोवसमिश्रा मइ अण्णाणलद्धी, खोवसमिया सुय
अण्णाणलद्धी खोवसमिया विमग अण्णाणलद्धी...|-अनु० १२६ ४E-सदसद् विसेसाणानो भवहेतु जदिच्छिनोव लमानो। णाणफलाभावाश्रो, मिच्छादिहिस्स अण्णाण ॥
-वि० भा० ११५ ५०-भग० २४१२१ ५१-से किं त जीवोदय निष्फन्ने मिच्छादिट्टी-अनु० १२६ ५२-(क) से कि त खोवसमनि'फन्ने... मिच्छादसण लद्धी।
-अनु० १२६ । (ख) मिथ्या दृष्टि कहाय रे, भाव क्षयोपशम उदय वली।
ए विहुँ' भावे थाय रे, देखो अनुयोग द्वार मैं ॥ क्षयोपशम निपन्न माहिरे, दाखी मिश्या दृष्टि ने। मिथ्यात्वी री ताहि रे, भली भली श्रद्धा तिका ।। मिथ्यात्व आस्तव ताम रे, उदय भाव मिथ्या दृष्टि ॥
-भग जोड़ १२-५