________________
जैन दर्शन में प्रमाण मीमांसा
विषयाकार एवास्य, प्रमाण तेन मीयते ॥" - प्र० समु० पृ०० २४
प्रमाणं तु सारुण्य, योग्यता वा - त० श्लो० १३-४४
२ त्या० भ० १११।३
३ –न्याय० १
४- मी० श्लो० वा० १८४ - १८७
५- स्या० मं० १२
६ स्या० मं० १५
-
७ - देखिए बसुबंधुकृत 'विशतिका
८- स्या० मं० १६
ε- लघी ० ६० ।
१०- प० मु० मे०
११- प्र० न० ११२श
१२ - प्रमा० मी० १|३|
१३ - भिक्षु न्या० १|११|
१४ - सर्व ज्ञान स्वापेक्षया प्रमाणमेव, न प्रमाणाभासम् । बहिरर्थापेक्षया तु किंचित् प्रमाण, किंचित् प्रमाणाभासम् ॥
१५ -- प्रमेय नान्यथा गृह्णातीति यथार्थत्वमस्य
१६ -- तत्त्वा० श्लो० १७५/
[ २०७
१७ सन्म० पृ० ६१४ |
१८ -- तत्त्वा० श्लो० पृ० १७५ ।
१६- ( क ) प्र० न० र० १-२ |
( ख ) प्रमा० मी० ।
-प्र० न० १|१६
- भिक्षु० न्या० १-११|
1
२०- प्र० न० ११२० ।
२१ - भिक्षु न्या० ११६ ॥
२२ -- अयञ्च विभागः विषयापेक्षया, स्वरूपे तु सर्वत्र स्वत एव प्रामाण्य
निश्चयः - शा० वि०
२३- भिक्षु न्या० १११३ ॥