________________
૨૦૬ ]
जैन दर्शन में प्रमाण मीमांसा
४१ -- प्रत्यक्षेणानुमानेन, प्रसिद्धार्थप्रकाशनात् । परस्य तदुपायत्वात्, परार्थत्वं द्वयोरपि ॥
-न्याय० ११
अनुमानप्रतीतं प्रत्यायन्नेवं वचनमिति - अग्निरत्र धूमात् । प्रत्यक्षप्रतीतं पुनर्दर्शयन्नेतावद् वक्ति-पश्य राजा गच्छति ।
४२- प्र० न० ३।२६-२७....
४३ - लाभुत्तिण मज्जिज्जा, अलाभुत्ति ण सोएज्जा
४४ –त० सू० १-६
४५ – ग्रामान्तरोपगतयो
रेका मिषसङ्ग जातमत्सरयोः ।
स्यात् सख्यमपि शुनो र्भात्रोरपि वादिनो र्न स्यात् ॥ १ ॥ अन्यत एव श्रेयान्, अन्यत एव विचरन्ति वादिवृषाः । वाक् संरम्भः क्वचिदपि, न जगाद मुनिः शिवोपायम् ॥ ७ ॥ ज्ञेयः पर सिद्धान्तः, स्वपक्षबलनिश्चयोपलब्ध्यर्थम् ।
परपक्षक्षोभणमभ्युपेत्य
परनिग्रहाभ्यंबसित
४६-- सू० ११३।३-१६
४७ - 'नास्य मयेदमसदपि समर्थनीयम् ' -
A
- न्याय० टीका० ११
तु
सतामनाचारः ॥ १० ॥
श्चित्तैकाय्यमुपयाति यद् वादी ।
यदि तत् स्याद् वैराग्ये, न चिरेण शिवं पदमुपयातु ॥ २५ ॥
४८ - सन्म० ३१६६
४६-सन्म० ३।४७
: दो :
-आचा० ३|१|१२६
इत्येवं प्रतिज्ञा विद्यते इति प्रतिज्ञः - सू० वृ० ११३१३ १४
"स्वसंवित्तिः फलं चात्र तद् रूपादर्थनिश्यः ।
-वाद० द्वा०
१ - ( क ) न्या० बि० १११६/२०
(ख) बौद्ध ( सौत्रान्तिक) दर्शन के अनुसार ज्ञानगत अर्थाकार (अर्थ -
ग्रहण ) ही प्रामाण्य है, उसे सारूप्य भी कहा जाता है।