SearchBrowseAboutContactDonate
Page Preview
Page 484
Loading...
Download File
Download File
Page Text
________________ गण्डव्यूहसूत्रम् । बहु कल्पसागर पुरा चरिता ३८.२ भद्रचरिप्रणिधान पठित्वा ५६.६१ बहुभिः कल्पनयुतैः ४३.२ भद्रचरि परिणाम्य यदाप्तं ५६.६२ बह रश्मिजाल जगचित्तसमाः ३७.३ भद्रचरीय समन्तशुभाये ५६.४४ वालभूमि विनिवर्तिता त्वया ५४.१३६ भवन्ति नियता बोधौ १.९० बाहुं प्रणम्य विमलं शतपुण्यचित्रं ३०.४ भवसंत्रासविच्छेत्ता १.६५ बुद्धकायं च वीक्षध्वं ३७.२७ भूमीरसङ्गाश्च मया विशोध्याः १३.८३ बुद्धकायु विपुलो अचिन्तियो ३५.५ भूम्याक्रमो विपुलवेगः ३६.९४ बुद्धक्षेत्राण्यचिन्यानि १.४५ भूयो न चोरा न भटा न धूर्ती ४०.२९ बुद्धक्षेत्रि रज यावतो इहो ४२.२३ भोति भूय सुगतान संभवो ५४.१५९ बुद्धघोयु मधुरो निगर्जते ३५.९ बुद्धधर्मेष्वसंभेदा १.५९ मझुशिरी यथ जानति शूरः ५६.५५ बुद्धनिर्मितसमुद्र अक्षया ३५.८ मनुष्यलोके न हि विद्यतेऽसौ ४३.५९ बुद्धपुत्र शृणु मह भापित ४२.११ मनुष्यलोके सदृशी न कन्या ४३.१०३ बुद्धवलनयप्रवेशान् ३६.८ मनोऽत्र निश्चितं तेषां १.७२ बुद्धबोधेर्मुखमिदं १.८५ महत्पुण्यमयं क्षेत्रं १.८७ बुद्धमेघनयुतानि द्रक्ष्यसे ५४.१२४ महात्मनां संनिपातं १.६ बुद्ध लोके समुत्पन्नः ३७.२० महारवीन्द्राद्रजनीक्षयेऽस्मात् ४३.५३ बुद्धवंशमनुधारयिष्यसि ५४.११२ माता पिता गुरुजनः सततं ३८.५ बुद्धसमुद्र अहं अवतीर्णा ३४.१९ मातापिताज्ञातिसुहृद्गुरूणां ४३.३८ बुद्धस्य निर्मितसमुद्रा ३६.२४ माता पिता वा तव कञ्चिदस्ति ४३.३४ बुद्धिया जिनु स्वभावधर्मतां ३५.४ मातापितासुहृदज्ञातिकबान्धवेहि ३०.१६ बुद्धिसागर विवर्धयिप्चसि ५४.१२२ मातृभूत जनकायिमे मम ५०.७२ वुद्धषु ते गौरवमस्ति किंचित् ४३.४० मा दृष्टिकान्तारपथि स्थितासि ४३.३७ बुध्यित्व धर्मप्रकृतिं गगनप्रकाशं ३९.१३ मा मित्रभेदप्रसृता मतिस्ते ४३.३६ वोधिचरि च अहं चरमाणो ५६.१६ मायशाध्यविगता शुभाशय ५४.६३ बोधिचर्या चरस्थयां ४३.६ मायाकारो यथा विद्वान् १.३६ बोधिचित्तकललः कृपार्बुदो ५४.९४ मारमण्डल पराजितं त्वया ५४.१०९ बोधिचित्तभुजगेन्द्रसंभवो ५४.९२ माणु विशोधितु जिनानां ३६.७१ बोधिज्ञानविशुद्धास्ते १.८० मासार्धमासस्य कृते न पूर्व ४०.३३ बोधियानप्रणिधीपराक्रमा ३.९ मां भाषमाणां शृणु राजपुत्र ४३.४५ बोधिसत्त्वकुलधर्मि वर्तसे ५४.१४६ मिथ्यमार्ग विनिवर्तयिष्यसे ५४.११९ बोधिसत्वचरि सागरोपमा ५४.१३७ मृषां थ रूक्षां पिशुनामबद्धा ४०.३६ बोधिसत्त्व मम बुद्धिवर्धिका ५४.७१ मेधाविनोऽनन्तमतीन् १.१२ बोधिसत्त्ववर शेषशेषतो ३५.१२ मेरुभूत सम मित्रशत्रुषु ५३.७४ बोधिसत्व विचरन्ति चारिकां २.८ मैत्रचन्दनसमानशीतलः ५४.९० बोधिसत्त्वा महाप्रज्ञा १.९ मैत्रभावनसुपूर्णमण्डला ३.७ बोध्यासननिषण्णोऽयं ३७.२६ मैत्रि ममा विपुला सुविशुद्धा ३४.२ ब्रह्मचर्यशयनाभ्यलंकृतं ३.२१ मैत्रीनयैः सुविपुलैर्जनतां स्फरित्वा ४३.२२ ब्रह्माप्रभो गगनघोष जिनो ३७.४६ मैव खेद जनयाहि सूरत ५४.१३१ बझेन्द्ररूपैः सदृशात्मभावाः २.१४ मोहाविद्यतमोनिगमार्थ ३४.१
SR No.010189
Book TitleGandavyuha sutram
Original Sutra AuthorN/A
AuthorP L Vaidya
PublisherMithila Institute Darbhanga
Publication Year1960
Total Pages491
LanguageHindi
ClassificationBook_Devnagari
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy