SearchBrowseAboutContactDonate
Page Preview
Page 480
Loading...
Download File
Download File
Page Text
________________ ४४२ गण्डव्यूहसूत्रम् । चक्षु ममा विपुलं परिशुद्धं ३४.६ ज्ञात्वा निरात्मकमनाथं ३६.२ चक्षुर्ममा जिनसुता विपुलं ४०.७१ ज्ञानतु रूपतु लक्षणतश्च ५६.५२ चरितव्य कल्पसागर ३.४६ ज्ञानध्वजान् महावीरान १.१६ चर्यसमुद विशोधयमानः ५६.४० ज्ञानरश्मिप्रणिधानमण्डलः ५४.८९ चयां च तेषां विपुलां धरेमि ४३.१३७ ज्ञानवर्तनि विशोधयिष्यसे ५४.११० चित्तमसङ्गमनास्रव मह्यं ३४.१४ ज्ञानसंपद अतो विशुध्यते ५४.७८ चित्तं गुणौधैः समलंकृतं मे ११.३ ज्ञानं ममाद्वयमसङ्गगतं ४०.७४ चित्तं दुरासदु तवा गगनप्रकाशं ३९.१८ ज्ञानार्चितेजशिरिनामा ३६.६५ चित्तादनन्तं समुदेति कर्म ३८.१७ ज्येष्ठकु यः सुतु सर्वजिनानां ५६.४२ चित्तु तवा विपुलं सुविशुद्ध ३४.२५ ज्योतिप्रभस्ते नृपतिः पिताभूत् ४०.४४ चिन्तयित्व गुण तस्य मेऽमितान् ४२.१७ ज्योतिःप्रभो भूमिपतिः सपुत्रो ४०.५६ चिन्तामणियथा शुद्धो १.३७ चीर्ण कल्पनयुतान ये चरी ५४.१५१ तञ्च स्मरामि खलु लोकविदा ४०.७७ चोरंभया अरिभया अटवीप्रवेशाः ३०.९ तच्चातिचित्रगम्भीरं १.४६ ततः संभुतः प्रणिधिमेधः ३६.९२ छत्रं हि ते तिष्ठति मूर्धसंधौ ४०.३० तत्कर्णिकायामसि नाथ जातः ४०.६१ छिद्यन्ते सर्वदुःखानि १.९९ तत्प्रवृत्तिदुःखस्कन्धछेदनं ३.२९ छिनत्ति काङ्क्षा विमतीः १.१०१ तत्र गतस्य इमि प्रणिधाना ५६.५८ छेदनो दुःखजालस्य १.८८ तत्राम्बुमध्येऽथ सहस्रपत्रं ४३.५१ तत्रैव कल्पि जिनवंशु अनूपछिन्ने ३९.४ जगत्समाः सर्वदिशः स्फरित्वा २.२० तत्समन्तचरिभद्रशोभितं ३.२६ जनिष्यमाणे त्वयि सप्तरात्रात् ४०.४८ तत्समन्तदिशज्ञानगोचरं ३.३० जन्म यातुक जिनान पश्यति ४२.२८ तथताप्रभो बलप्रभासमतिः ३७.४८ जम्वुध्वज ये खलु सर्वसत्त्वाः ४०.६४ तथैव तेषां च पर्षत्समुद्रान् ४३.१३६ जम्बुध्वजे येऽपि च सर्वमन्त्र ४३.६५ तथैव दिङ्मुखं रत्नं १.३९ जयप्रभोऽस्या नृपतिर्बभूव ४१.१६ तदनन्तरं च रमणीयं ३६.६२ जलाप्लुतो यः पृथिवीप्रदेशः ४०.५३ तदनन्तरं वरवियहा ३६.६७ जातं हि मे करुणगर्भा ३६.८७ तदनन्तरं विपुलबुद्धि जिनो ३७.४२ जातिध्वनन्तास्वपि जातजात ४३.८९ तदनन्तरं सुगत आसी ३६.५१ जात्यन्तराण्यप्यमितानि च त्वं ४३.९१ तदनन्तरं सुपरिशुद्ध ३६.५६ जायमान विपुलैर्विकुर्वितैः ४२.२६ तदनन्तरं सुरुचिराभः ३६.७२ जिन पञ्चमः कुसुमगर्भः ३६.३९ तदुत्तरे कल्पमहार्णवेषु ४१.३० जिनु धर्मधातुवरघोषो ३६.८२ तहृढं वजिरसारसंस्थितं ३.२७ जिनु धर्ममेघनगराभप्रदीपराजो ३९.५ तद्ध्यनेकबहुकल्पशिक्षितं ३.३५ जिनु पञ्चमः करुणतेजा ३६.५९ तदविं यथ जगोपजीवितं ३.३४ जिनु शान्तिराज समितायुरथो ३७.३५ तद्वज्रदण्डं शुभसत्त्वगर्भ ४०.६० जिह्व ममा विपुल सुप्रभूता ३४.१२ तद्विशालममलं जगत्सम ३.२८ जीर्णातुरा धनविहीन नरा ३८.६ तद्विशुद्धगगनामितक्षयं ३.३१ जीर्णेषु वृद्धेषु च रोगवत्सु ४३.७२ तन्महाअनिलवेगवेगितं ३.३२ जेताये महारण्ये १.१३ . तन्महामहितलाचलोपमं ३.३३ ज्ञातुं न लोकेन सदेबकेन ३८.१३ वमपि जिनज्येष्ठसुतं ५४.५५
SR No.010189
Book TitleGandavyuha sutram
Original Sutra AuthorN/A
AuthorP L Vaidya
PublisherMithila Institute Darbhanga
Publication Year1960
Total Pages491
LanguageHindi
ClassificationBook_Devnagari
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy