SearchBrowseAboutContactDonate
Page Preview
Page 476
Loading...
Download File
Download File
Page Text
________________ S 551 ४३८ गण्डव्यूहसूत्रम् । Ca ओं नमो बुद्धाय ॥ ओं नमो धर्माय ॥ ओं नमः संघाय ॥ नमो नमः ॥ शुभमस्तु सर्वदा शुभम् ॥ K. गण्डव्यूहं विलिख्येदं यत्पुण्यं समुपार्जितम् । तस्यैव गण्डव्यूहस्य जगत्तेनास्तु भाजनम् ॥ P नेपालवर्ष नवाइमा विदुर त्रि अहीश्वर । कार्तिके मासे शुक्ले च प्रतिपद्यां दिने तथा 5 नक्षत्रपुष्यसंयुक्ते विष्कम्भयोगे । अपि तु सस्थरविमाकान्तं तुले च चन्द्रसंयुते गुरुचालदिने क्षयं संपूर्ण लिखितं दिने । यशोधराख्यवासी च नन्ददेवमहात्मना । गण्डव्यूहमहायानं लिखितं च मयाधुना । एतत्पुण्याहावेन स्वस्तिर्भवतु सर्वदा ॥ संवत्सरे ९३० कार्तिकमासे शुक्लपक्षे प्रतिपद्यां तिथौ पुष्यनक्षत्र विष्कम्भयोगे बृहस्पतिविहारे थ कुक्ष संपूर्ण यद्वा दिनक्षरो ॥ लेखक श्रीयशोधरामहाविहारे वासित श्रीनन्ददेवाचार्येन चास्यं तयाक्षरा ॥ 10 शुभमङ्गलं जगतां सदा भूयात् ॥ नमः श्रीप्रज्ञापारमितायै ॥ भेरौ स्वर्णसरोरुहो परिलसल्लालित्यमासादितां 15 प्रज्ञापारमितामुपायसहितां वर्णोवलालंकृताम् । ब्रह्माविष्णुमहेश्वरादिदिविपत्रिदशैः सदाराधितां वन्देऽहं जगदीश्वरीं त्रिजगतां 10 5 --V--V ॥
SR No.010189
Book TitleGandavyuha sutram
Original Sutra AuthorN/A
AuthorP L Vaidya
PublisherMithila Institute Darbhanga
Publication Year1960
Total Pages491
LanguageHindi
ClassificationBook_Devnagari
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy